SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३६० प्रथमे काण्डेग्राह्यग्राहकाकारद्वयस्य संवेदना(न) मेकं ज्ञानं भवेत् ने चाकारद्वयमाभाति नीलादेरेवाकारस्य भासनात् , नैतदेवम् ; दृश्य-दर्शनयोरेकादनिर्भासादेवाकारद्वयप्रतिभासाभावात् । यदि पुनर्लाह्याकारो ग्राहकाकारश्च पृथक् प्रतिभातस्ततो भेदप्रतिभासा(सात्) ज्ञानाद्वैतमेव न भवेत् तस्माद् दृश्यदर्शनयोरेकाकारोपलम्भादेकत्वं व्यवस्थितमिति भ्रान्तज्ञानावसेय इव रजताकारः सत्यदर्शना५धिगम्योऽप्यसौ ज्ञानखभाव एव । [?? न च बहीरूपतया प्रतिभासनाद् भ्रान्तसंविदवभासिनोऽपि रजतासिद्धात्तसंविद्रूपता सिद्धा तस्य बाह्यार्थत्वेऽप्यवहारो भेदप्रसक्तेः । न चे सत्यासत्ययोलॊकेतराभ्यां व्यवहार भेदः वितथाज्ञानावासिनस्तस्यालौकिकत्वपरिज्ञानाभावान्न तावदस्यालौकिकत्वम् तज्ज्ञानादेव तत्र तस्याप्रतिभासना यदि तु तंत्र प्रतिभासेत तदर्थक्रियार्थिनस्तत्र वृत्तिर्न भवेत् । अथालौकिकोऽपि रजतादिौकिकतया १० तत्रावभासत इति प्रवृत्तिरत्वे(स्त्वे)वमलौकिकतया तत्र भातीति विपरीतख्यातिरिति न सर्वेषां प्रतिभासमानानां सत्यता । किञ्च, अलौकिके लौकिकं रूपं तस्य सिद्ध्यत् किं सत्यम् , उतासत्यं कथमवभाति ? अथ सत्यम् न व्यवहारभेदः। यदि पुनरैलौकिके यल्लौकिक रूपमाभाति तदा लौकिकरूपतया सत्यम् ; नन्वत्राप्यलौकिके यल्लौकिकं प्रतिभातं तत् किं सत्यतया; उत असत्यतया? यद्यसत्यतया कथं प्रवृत्तिः ? अथ सत्यतया कथमलौकिक रूपं तस्य सिध्येत् ? किञ्च, यद्यलौकिकं रूपं १५प्रतिभातं स्वरूपेण न गृह्यते "किं वा लौकिकत्वं परेणालौकिकेतररूपेण गृह्यते तदप्यपरेणेति निरा(र)वसानो(ना) लौकिकपरम्परा समासज्येत । ??] [?? यदि पुनर्वितथदर्शनं विपरीतख्यातिरभ्युपेयते तत्रापि वक्तव्यम्-किं विपरीताख्यातिः,आहोखिदू विपरीतस्य वस्तुनो विपरीताकारणे(कारेण) ख्यातिविपरीतख्यातिः? तत्र प्रथमे विकल्पे किं स्वरू पापेक्षया विपरीतख्यातिः, आहोखित् ख्यातानन्तर(रा)पेक्षया सर्वैव ख्यातिः विपरीतख्याति(तिः)? २० आहोस्तदात्रापि वक्तव्यं किं तदैका(दैव) वोत्तरकालम् ? यदि तदैव तदा विरोधस्तथाहि यदि तदा विरोधस्तथाहि यदि तदा ख्यातिः कथं स्वरूपविरहलक्षणा विपरीतताऽथ स्वरूपप्रच्युतिः कथं किं सा ख्यातिः सती अथोत्तरकालं ख्यातेरभावस्तथापि कैथं विपरीता ख्यातीनामुत्तरकालप्रच्युतेर्विपरीतख्यातिप्रसक्तेः। अथ द्वितीयो विकल्पस्तत्रापि ख्यात्यन्तरापेक्षया सर्वे(वै)व ख्यातिविपरीतख्यातिरिति सर्वख्यातेपरीत्यप्रयु(प्रस)क्तिः, यदि पुनर्वैपरीत्यं शुक्तिकादि रजताद्याकारेण विपरीतेन ख्यातीति २५ विपरीतख्यातिरित्यथ पक्षाभ्युपगमः सोऽप्ययुक्तः, अन्यरूपेणान्यस्य परिच्छेदायोगात् । तथाहि-किं १ ग्राह्याया-आ० विना। २ नवा-वा० बा. विना। ३-तदेव -भ० मां०! ४-सादेकाकावा. बा. विना। ५ भवेत् तस्माद् दर्शन-आ० । भवेत् त तस्माद दर्शन-वि०। ६-द्धान्न सं वा०बा. आ०। ७ तस्या बा-आ० । ८-र्थत्तेऽ-वा० बा० । ९ च सत्ययोर्लो-भा० मां। १०-रभेदो त-वा० बा. विना। ११-भासितस्त-भा०। १२ तज्ञा-वा० बा०। १३ तव प्र-भां० । तद प्र-भां० सं० । मां० १४-भासेन तदर्थ-मां०।-भासित तदर्थ-वि०। १५-रत्वेवसलौ-हा० वि० ।-रन्वेवमलौ-वा. बा. आ० । १६ सर्वेषां प्रवृत्तिभास-हा० वि०। १७-नानां सर्वत्यता। किञ्च, अलौकिके रूप तस्य सिध्येत् किं सत्य-वि०। १८ सत्यता किंवा लौकिके लौकिकं रूपं तया सत्यं नन्वत्रा-आ० । सत्यता किंवा लौकिके रूपतया सत्यं नन्वत्रा-वि० सं०। १९-किकं रूप सस्य सिध्यन् किं मत्यमां० ।-किकं रूप सस्य सिध्यत् कि मत्य-भां० ।-किकं रूप तस्य सिध्येत् किं सत्य-हा० । २०-भासिति वा. बा. विना। २१-रलौकिक य-हा० वि०।-रलोकिके य-भां० मा०। २२ तदा लोकि-भां०मा०। तदो लोकि-हा० । २३-या यद्यस-वा. बा. भ. मा. हा. वि० ।-या उत असत्यतया ? यद्यस-वि० सं०। २४ तस्या सिद्धौत् आ०। २५ यद्यल्लौ-वा. बा. विना। २६ किंचालौकि-हा० वि० । किं वा लोकि-भां० मा० । २७-सानोऽलोकि-भां० मां. हा० वि०। २८-दर्शन वि-मां० आ० वि०। २९ आहोवित ख्यानन्तरापे-वा० बा०। ३० ख्याति विपरीतख्याति आहोहा. वि. । ख्यातिर्विपरीतख्यातिः अहो-वा. बा.। ३१-व्यं कि तदैका चौत्त-भां०। ३२ कथ वि-भां. मां०। ३३-परीतेऽख्या- भ० ।-परीतोख्या-आ. हा०वि०। ३४-कारिण हा० वि० । -कारण आ०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy