SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३५१ समाधत्ते यथा नीलादिःन चेन्दुद्वयं नरान्तरविशदशि प्रतिभाति तद्देशव्यवस्थितपुरुषान्तरसंविदि एकेन्दुमण्डलस्य प्रतिभासनात ततो ज्ञानाकार एवेन्दुवयं न वाहाम्, असदेततः यतो न बहिरर्थाः सनिधिमात्रेण ज्ञाने प्रतिभासमादधति किन्तु स्वसामग्रीवशात् अन्यथा अवा(धा)दिशि प्रतिभासमादध्युः । अथ लोचनाद्यभावात् नान्धादिशि तत्प्रतिमाप्तः, नत्वे(न्वे)वं तिमिरादिसामग्र्यभावात् शुद्धशि हिमकरद्वयादेरप्रतिभासमानस्व(त्वम)। न च स्वसामग्रीवशात् क्षपाकरयुगलं संवि.५ दि भासमानं ज्ञानस्वरूपमेव, बहिग्राह्याकारतया प्रतिमासमानस्य इन्दुदयस्यान्ताहकाकारतया(याऽ)प्रतिभासनात् ज्ञानरूपत्वायोगात् तद्रूपत्वे वा ग्राहकाकारतया प्रतिभासमानज्ञानस्यापि तथाप्रतिभासमानस्यार्थरूपताप्रसङ्गः। तत्र(न्न) वहिाहाकारतया प्रतिभासमानस्यन्दद्वयादेर्विशतिरूपता, परिशुद्ध विशदगवसेयस्य तु स्तम्भादेः सुतरां ज्ञानरूपतानुपपत्तिः । तन्न अध्यक्षं वहिरीऽवमासि तदभावं गमयति । न चाध्यक्षमभावग्राहि, तस्य तुच्छतया तद्विपयत्वायोगात् । न च वस्तुत्वादस-१० दंशः प्रत्यक्षग्राह्यः इन्द्रियसम्बन्धाभावेन तस्यापि प्रत्यक्षवायोगात् तदसम्बन्धस्तु योग्यताभावात् इन्द्रियस्य । उक्तं च "न तावदिन्द्रियेणेपा नास्तीत्युत्पाद्यते मतिः । भावांशेनैव संयोगे योग्यत्वादिन्द्रियस्य हि" ॥ [श्लो० वा० अभाव० श्लो० १८] इति । तन्नोभयरूपोऽप्यर्थाभावोऽध्यक्षवेद्यः। नाप्यनुमानं वाह्याभावमावेदयति, प्रत्यक्षाभावे तस्यायोगान् । न च प्रत्यक्षविरोधे अनुमानस्य प्रामाण्यं सम्भवति "प्रत्यक्षनिरीकृतो न पक्षः"[ __] इति वचनात् । न च बाह्यार्थावेदकस्याध्यक्षस्य भ्रान्तत्वान्न तेनानुमानवाधेति वकव्यम्, इतरेतराश्रयप्रसक्तः। तथाहिअर्थाभावे सिद्धे ताहि अध्यक्षं भ्रान्तं सिध्येत् -अन्यथा कथमवितथार्थग्राहिणो भ्रान्तता-भ्रान्तत्वे च तस्य सिद्ध अर्थाभावानुमानस्ये (स्य) न तेन बाध्यते(वाधेति) व्यक्तमितरेतराश्रयत्वम् । न च तद, अध्यक्षमेव न भवति अनुमानेन बाधनादिति वक्तव्यम् , अनुमानेऽप्यस्य पर्यनुयोगस्य समानत्वात्। [?? तथाहि-बाह्याभावग्राह्यस्य भ्रान्तत्वात् तेनानुमानवाधेति वक्तव्यम् इतरेतराश्रयदोषप्रसक्तेः । तथाहि-अर्थाभावे सिद्धे वलादनुमान(न) प्रमाणमिति दर्शनाभावेऽप्यर्थाभावसिद्धिः तत्प्रतिबन्धसिद्धेः अप्यक्षमिति' तत्त्वात् अन्यथा अनवस्थापत्तेरिति नानुमानवेद्योऽप्यर्थाभावः ??] । १-था दि-भां. मां०।-था दि प्रति-आ० । २-मय्या भा-भां० मां० । ३-मग्रीसमावेशात आ०। ४ न वाध्य-आ० हा०वि०। ५ "संयोगो"-श्लो. वा० । ६ “साध्याभ्युपगमः पक्षः प्रत्यक्षाद्यनिराकृतः”। १४ । "प्रतिपाद्यस्य यः सिद्धः पक्षाभासोऽक्ष लिङ्गतः । लोक-स्ववचनाभ्यां च बाधितोऽनेकधा मनः” ॥ २१ ॥ -न्यायावता । "पक्षः xxx प्रत्यक्षाद्यविरुद्ध इति वाक्यशेषः"-न्यायप्रवेशसू• पृ० १५०६। "साधयितुमिष्टोऽपि प्रत्यक्षादिविरुद्धः पक्षाभासः"-न्यायप्रवेशसू० पृ. २६० १३ । "प्रत्यक्षादयो वक्ष्यमाणलक्षणास्तविरुद्धः निराकृतः प्रत्यक्षादिविरुद्धः । किम् ? पक्षाभासः"-न्यायप्रवेशसू० वृ० पृ. १९५० १८ ॥ "स्वरूपेणैव खयमिष्टोऽनिराकृतः पक्ष इति" ॥ ४०॥-न्यायविन्दुप्र. नृतीयप० । "अनिराकृत इति-एतल्लक्षणयोगेऽपि यः साधयितु मिष्टोऽप्यर्थः प्रत्यक्षाऽनुमानप्रतीति-खवचनैर्निराक्रियते न स पक्ष इति प्रदर्शनार्थम्" ॥ ५० ॥ न्यायबिन्दुप्र० तृतीयप० । "प्रत्यक्षनिराकृतो न पक्ष इत्यभिधानात्"-प्रमेयक० पृ० २१ प्र. पं०६। -माने बा-भा० मा० विना । "न च बाह्यार्थावेदकाध्यक्षस्य भ्रान्तत्वान्न तेन अनुमानबाधेत्यभिधातव्यम् , अन्योन्याश्रयात्-सिद्धे ह्यर्थाभावे ताहि अध्यक्षं भ्रान्तं सिध्येत् तत्सिद्धौ च अर्थाभावानुमानस्य तेन अबाधेति"-प्रमेयक. पृ० २१ प्र. पं०६। ८-त्वात् तथाहि अर्था-आ० । ९-त्वा तेना-वा. बा०। १०-यप्र-वा. बा०। ११-ति त्वत्वात् वा०बा।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy