SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३५२ प्रथमे काण्डेअपि च, तदनुमानं किं कार्यलिङ्गप्रभवम् , स्वभावहेतुसमुत्थं वा, उतानुपलब्धिप्रसूतमिति विकल्पत्रयम् । न तावत् प्रथम-द्वितीयपक्षी कार्य-स्वभावहेत्वोर्विधिसाधकत्वाभ्युपगमात् "अत्रे द्वो वस्तुसाधनौ” इधि वचनात् ("अत्र द्वौ वस्तुसाधनो" [न्यायबिन्दु० परि०२ सू० १९] इति वचनात् ) । नापि अनुपलब्धिप्रसूतमिति पक्षः अनुपलब्धेरसिद्धात्( रसिद्धत्वात् ) बहिरर्थस्य प्रति. ५भासनात्। उपलभ्यानुपलब्धिस्वा(स्त्व)भावा(व)साधनी सा च नियतदेश-कालमेवार्थाभावंगमयति न सर्वत्र सर्वदेति न ततोऽपि सर्वथा अभावसिद्धिः । तद् भावबाधकप्रमाणाभावात् नार्थाभावतो विज्ञप्तिमात्रसिद्धिः। ____ अथापि स्यात् नार्थाभावद्वारेण विज्ञानमात्रं साध्यते अपि त्वर्थ-संविदोस्सहोपलम्भनियमादभेदः चन्द्रद्वयादिवदिति वि(विधि)मुखेनैव साध्यत इति न पूर्वोक्तो दोषः, असदेतत्; अभेदस्य १० प्रत्यक्षेण बाधनात् यतः पुरस्थस्फुटवपुर्नीलादि प्रतिभाति हृदि रूपग्राहकाकारं बिभ्राणा संविञ्चकास्तीति कुतोध्वान्तसं(कुतोऽर्थ-तत्सं )विदोरभेदः साधयितुं शक्यः शब्देऽश्रावणवत्(णत्ववत्) पक्षस्य प्रत्यक्षेण निराकृतेः, न वा(चा )भेदेऽपि प्रत्यक्षं भेदाधिगन्त्रुपलब्धमिन्दुद्वयादिवत् इति न तेव( तेन ) बाधा यतो द्विचन्द्रादौ बाँधादर्शनात् तस्य भ्रान्तत्वमस्तु स्तम्भादौ त्वर्थक्रियाकारिरूपो. पलब्धि(ब्धे)स्तदभावास्त(त्स)त्यता ततो नील वुढ्योर्भेद एव । असिद्धश्चायं हेतुर्मीमांसकमतेन वि. १५ ज्ञानव्यतिरेकेण बाह्यार्थस्यैवोपलम्भात् प्रत्यक्षार्थव्यतिरिक्तस्य तदा ज्ञानस्यानुपलक्षणात् । न चान्तः सुखाशा(द्या)कारज्ञानोपलम्भात् सिद्धो हेतुरिति वक्तव्यम्, सुखादेर्बाह्या(ह्य)संवेदनं प्रति व्यापारासंवेदनात् । नहि सुखादयः स्वरूपनिमग्नतया प्रतिभासमानास्तदैवार्थग्राहितया प्रतीयन्ते । न च समकालप्रतिभासनात् व्यापारमन्तरेणापि नीलादिग्राहकाः, तेषामपि तद्राहकतापत्तेः । यदि च नीला(लादी)नां सुखादिकं ग्राहक तथासति तदभावे नीलादीनां ग्रहणं न स्यात् । नहि यद् यद्राह्यं तत् ६० तदभावे प्रतिभाति चक्षुरभाव इव रूपम् चक्षुःसभवधाने व(च) सुख(खा)भावेऽपि नीलमाभाति [?? नापि तस्य तद्राहकम् । यदि च सुखादिरूपैव संविद् नान्या ऐवंसति सुखाद्यभावेऽपि नीलादिकस्य स्फुटतया प्रतिभासात् तदा मानसस्य च सुखादेनीलावभासावेप्यवभासनत्वासिद्धो नीलादीनां ग्रहणं न स्यात् नहि यद् यदग्राह्य तत् तदभाँद्धियोः सहोपलम्भनियमः नियतकादाचित्कसहोपलम्भतो यो १ अत्रे न्द्वो वा. बा. विना।। "अत्र द्वौ वस्तुसाधनौ एकः प्रतिषेधहेतुः" ॥ १९॥-न्यायबिन्दुप्र० । " 'अत्र द्वौ वस्तुसाधनौ' इत्यभिधानात्"-प्रमेयक० पृ. २१ प्र. पं० ८। २-धनादिवचनान्नाप्यनु-भां. मां. हा०वि०।-धनान्नाप्यनु-आ०। ३-लब्धिर-भां. मां०। ४-द्धा ब-आ० ।। ___"अनुपलब्धेरसिद्धत्वात् बाह्यार्थस्याध्यक्षादिनोपलम्भात् । किन, अदृश्यानुपलब्धिस्तदभावसाधिका स्यात् दृश्यानुपलब्धिर्वा ? प्रथमपक्षे अतिप्रसङ्गः । द्वितीयपक्षे तु सर्वत्र सर्वदा सर्वथा अर्थाभावाऽप्रसिद्धिः प्रतिनियतदेशादावेव अस्यास्तदभावसाधकत्वसंभवात् "-प्रमेयक. पृ. २१ प्र०५०९। ५-लब्धिस्थाने भा-बा. बा. विना । ६ तदद्भावा० बा०। ७-विदोपलम्भ-वा. बा. विना। ८ "द्विचन्द्रदर्शनवदिति विधिद्वारेणैव साध्यते"-प्रमेयक पृ० २९ प्र० पं० १२। ९-दस्य प्रत्युक्षेण वा. बा० ।-दस्य प्रत्युपेक्षण हा० वि०।-दप्यस्य प्रत्युपेक्षण भां० मां० । "अभेदपक्षस्य प्रत्यक्षेण बाधनात् शब्दे श्रावणत्ववत्"-प्रमेयक. पृ० २१ प्र. पं० १२। १० पुरस्थ फुटंव(पुरस्थं स्फुटव)-वा० बा०। ११ कुतोध्वंतंसं-मां। कुतोध्वतंसवि-भां० । कुतोवंतसंविवि-वा० बा०। १२ शब्दे श्रावणाव-वा० बा०। १३-धिगत्रुप-भां० मा० ।-धिगंत्रुमंप-वा० बा० । १४ बाध्यद-भा० मां०। १५ “अर्थक्रियाकारिस्तम्भाधुपलब्धौ तु तदभावात् सत्यता"-प्रमेयक. पृ० २१ प्र. पं. १४ । १६-बुद्ध्यार्भे-आ० ।-बुद्ध्यादेर्भ-वि० सं०। १७ न चान्तसु-भा० मां० । न चान्तासु-वा० बा० । न वान्तसु-हा० वि०। १८-पारसं-आ०। १९-लादीना सु-वा. बा. विना। २०-दिकां ग्रा-वा. बा. आ. विना। २१-भाति भाति चक्षु-वा. बा. भां. मां। २२ एवंसन्ति भां. मां० हा०वि० विना । २३-खाद्याभावे आ० विना। २४ तदी मा-वा० बा०। २५-खादेनी-वा० बा० विना । २६-लावभासावप्येवभा-आ० हा० ।-लावभासावप्यवभा-वि०।-लावभासाभावेप्यवभा-वि० सं० ।-लावभावप्येवभा-मां०।-लावप्येवभा-भा०। २७-भावाद्वियोः भां. मां. आ० हा० वि०। २८-म्भनियमःऽनयतका-वा. बा०।-म्भनियतका-भां. मां०। २९-भतो यो नि-हा० वि०।-म्भन्तो योनि-वा. बा। -म्भतोययोनि-वि० सं० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy