SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेहासंभवात् तदपाकरणाभावान्न निर्विकल्पकप्रत्यक्षेण समाना [?? प्रत्यभिज्ञानेनैकत्वमवगन्तुं शक्यम् यतोऽर्थसाक्षात्कारि प्रत्यक्षं लोके प्रतीतम् पूर्वापरसंवेदनाऽधिगतभावैकत्वग्राहकं च प्रत्यभिज्ञानम् तत् कत(थ)मध्यक्षस्य स्वरूपम्? तथाहि न तावत् प्रथमसंविद॑स्तत्त्वग्रहणसंभवः, तत्संभवे हि भाविसमयादिग्रहणमिति तदैव स्तम्भादेरुदयमध्यास्ते(स्त)मयादिप्रतीतिप्रसक्तिः। न च भौवि५समय-वे(देश-दशादश(श)नादि न गृह(ह्य)ते ते तत्सम्बन्धं (न्धि) तु रूपं पूर्वदर्शने प्रतिभात्येव, कालाद्यग्रहे तत्सम्बन्धिरूपस्याप्यग्रहाद यदेव हि तहेशाद्य व्यक्तं रूपं तत्र प्रतिभातीतिन तदर्शनाऽवसेयम्, यदि तु भाविकालाद्यग्रहेऽपि तत्संबन्धिरूपग्रहस्तथासति सर्वे भावाः समस्तकालदर्शनसंबन्धिन आद्यदर्शनाऽवसेयाः स्युः, एवं च सति सर्वे नित्या भवेयुः अ(अथ) नैषां प्रथम दर्शनं(ने) सर्वकालँस्थायिता प्रतिभातीति नैते तथाऽभ्युपेयन्ते तर्हि तत्र भाविदृगादिपरिष्वक्तताऽपि १०न प्रतिभातीति साऽपि न तत्र सती। न च तस्यैवोत्तरकालं प्रतीतेः भाविविज्ञानग्राह्यताद्यतः तस्यैवो. पलब्धिः किं पूर्वदृशा, उत उत्तरकालाभ(कालभा)विन्या? यदि पूर्वदृशा तदा सोत्तरकालमसती कथं प्रतिपद्यते? नासद् ग्राहकम् अतिप्रसङ्गात् । यदापि सा सतीआसीत् तदान पश्चाद् दर्शनादि संभवतीति न तत्प्रतिभासिरूपग्रहः प्रोक् । अथोत्तरकालभाविनी दृक् तस्योपलब्धि(ब्धिर)युक्तमेतत्, यतो द्वितीयदृगपि स्वप्रतिभासिनमेव पदार्थात्मानमवभासयतुं न पुनस्तत्त्वम् । यतस्तत्त्वं १५दृश्यमानस्याऽर्थस्य पूर्वदेशादिपरिगतत्वम् (गतत्वम् दृष्टता) वा ? ??] न तावदाद्यः पक्षः, पूर्वदेशादीनामसन्निधानेनाप्रतिभासैन(ने) तत्सम्बद्धस्यापि रूपस्याग्रहणात् प्रत्यक्षेण नै चाऽसन्निहिता देशादयः प्रतिभान्ति दर्शनस्य निर्विषयत्वप्रसङ्गात्, सकलातीतभावपरम्पैरापरिच्छेदप्रसक्तेश्च कालत्रयप्रदर्शि प्रत्यक्षं भवेत् । न च तथाऽभ्युपगन्तुं युक्तम्, अतीतादौ विशदप्रतिभासाभावात्, तमन्तरेण च प्रत्यक्षेणाग्रहणात्, न च पूर्वदेशादीनां तो सन्निधानम्, २० सन्निधौ वा तद्दर्शने प्रतिभासनात् पूर्वरूपतात्यागः वर्तमानताप्राप्तेः-नहि तदर्शनप्रतिभासनमन्तरे णान्या वर्तमानता नीलादीनामपि । तथापि पूर्वरूपत्वे वर्तमानव्यवहारोच्छेदप्रसैंक्तिः। न च पूर्वदेशादीनामप्रतिभासे तत्सँम्बद्धरूपप्रतिभासः प्रत्यक्षतः संभवति, अन्यथा सर्वदेश-काल-दशापरिवक्तभावावगमात् सर्व एव व्यापिनो नित्याः सर्वाारस्वभावाः प्रसजन्ति, न च नियतदेशादि संसर्गितया तेषां प्रतीते यं दोषः, पूर्वदेशादिसंसर्गितयों सम्प्रति दर्शनेऽप्रतिभासमानवपुषस्तथा २५ त्वाभावप्रसक्तेः । तन्न पूर्वदेशीदिमत्त्वं दृश्यमानस्य तत्त्वम् । अथ दृष्टता दृश्यमानस्य तत्त्वम् स्या(सा)पि किं सम्प्रति दर्शने प्रतिभॊतता, आहोखित् पूर्व १-वान्न विक-वा० बा० ।-वान्नर्विक-आ०। २ सहमाना-वा. बा०। ३-र्थसाहात्कारि हा. चि०।-र्थसहकारि आ०। ४-कत्वामा-भां० म०। ५-ज्ञातम् आ० विना। ६क त-भां० मां०३ -दस्तत्रग्र-हा०।-दस्वत्रन-आ० ।-दकस्तत्रय-वि०। ८-हणं स-वा. बा. भां० म०। ९-चस्तत्संभवस्तसंभवे हि वा० बा०। १०-मयाविन-वा० बा०। ११ तवैव संभदेरुदयमस्वास्ते वा० बा०। १२ भाविसमयदेशदशादशनादि न गृति तेन तत्स-वा० बा० । भाविसमयदेशनादि न गृ ति ते तत्स-भां० माभाविसमयदेशनादिन गृहते तत्स-हा० वि०। १३-म्बन्धे तु आ० । १४-स्याप्याग्र-वा० बा० विना। १५-नु व्यक्तं भां• मां०।-नुपव्यक्तं आ० हा० वि० । अत्र 'तद्देशाद्यनुष्वक्तं रूपं तन्न प्रतिभाति' इति पाठः संभाव्यते। १६ अन्येषां वा० बा० विना। १७-लग्नायिता वा० बा०। १८-परिव्यक्त-आ०। १९-ह्यतस्तस्यै-हा० वि०। अत्र 'ग्राह्यता स्यात् यतः' इति पाठः संभाव्यः। २०-लाभिवि-वा० बा०। २१-शा स्तदा भां० मां० आ० ।-शास्तदा हा० वि०। २२-सरं का-वा० बा० विना। २३ प्रतिपाद्य-वा० बा० विना। २४-वतीति नत तत्प्र-आ० हा०।-वतीति न न त तत्प्र-भां०मा० । २५-पग्राह्य प्रा-वा० बा०। २६प्राक् । अधोत्तहा। प्रागेवोत्त-आ०। २७-भाविनी व्यक् तस्यो-वा. बा. विना। २८-तु पु-आ०। २९-सन तत्सम्बन्धस्या-आ० वि० ।-सनन तत्सम्बन्धस्या-हा०। ३०-हण प्र-वा० बा०। ३१ न वा-मां० विना। ३२-यप्र-वा० बा०। ३३-म्पराच्छेद-वा. बा. विना। ३४-णाग्रहणन्न च आ०। ३५-दासन्निधौ वा वा. बा०। ३६-सक्तेः आ०। ३७-त्सम्बन्धरू-आ०। ३८-कासत्वभावाः प्रस-आ० ।-कारश्व. भाषः प्रजन्ति वा० बा०। ३९-या तम्प्रति वा० बा० । या सं सम्प्रति आ०। ४० दर्शने प्र-वा० बा. विना। ४१ पूर्वादे-आ० विना। ४२-शातिम-वा. बा०। ४३-नस्या सा त्वस्यापि हा० वि०।-नस्य मा त्वस्यापि आ० ।-नस्य स त्वस्यापि भा० मा ४४ भातिता वा. बा. विना।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy