SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३३७ एव तत्सिद्धिः प्रत्यभिज्ञात(न)स्यापूर्वप्रमेयायोगात् । ते व (न च)पश्चादुपलब्धपूर्वदृष्टार्थभावोऽधिकः प्रत्यक्षानवतः(नवगतः) प्रत्यभिज्ञानेन प्रतीयत इति अपूर्वप्रमेयसद्भावः, यतः पूर्वदृष्टार्थभावोन प्रत्यक्षद्वयगोचरादतिरिक्त इति कथं तस्य ततोऽसिद्धिः? व्यतिरेक(के) वा कथं न मिथ्याप्रत्ययः? 'स एव' इत्यभेदोल्लेखवान् अनुसन्धानं व (च) 'योऽयमिदानीमुपलभ्यते प्रागप्येष मया दृष्टः' इति लोकस्य प्रवर्त्तते अतः स एवायम्' इति नहि पूर्वदृष्टतामस्मरतः ‘स एवायम्' इत्यनुसन्धानसंभवः ५ [?? तस्मात् स्मृतिरूपता नातिकामति, प्रत्यभिज्ञानं च यथावस्तुस्वरूपग्राहिणाऽध्यक्षेण तव्य. तिरिक्ते क्षणक्षयेऽधिगतेऽपि तत् निश्चितम् तनिश्चितत्वा नानुमितिः प्रमाणम्, तथा च स्वव्यतिरिक्त एकत्वे दर्शनद्वयगृहीतमपि तन्निश्चा न प्रमाणमभिज्ञायते, अनमितिः साध्याविनाभतलिङ्गसमुद्भवा दर्शनमात्रनिबन्धना न भवतीति प्रतिपन्नेऽप्यंशे समारोप्य व्यवच्छेदं कुर्वाणा प्रमाणम् नन्वेवं प्रत्यभिज्ञादर्शनबलात् तदुत्पत्तेः समारोपव्यवच्छेदविषयों चैवं स्यात् न वस्तुग्राहिणी तथा १० चाऽस्याः कुतः प्रत्यक्षता स्वतन्त्रायाः प्रामाण्यं वेति । यदपि 'प्रमेयातिरेकाभावेऽपि सन्देहाऽपाकरणात् प्रमाण(णं) प्रत्यभिज्ञा' इत्यभ्यधायि, तदप्यसङ्गतम् ; स्मृतेरपि 'किं मया दृष्टं उत न' इति संशयव्यवच्छेदेन 'दृष्टम्' इत्युपजायमानायाः प्रमाणताप्रसक्तः(क्तेः)। आलोचनाज्ञानान्तरं विकल्पकप्रत्यक्षाभ्युपगमात् कालान्तरं सविकल्पकप्रत्यक्षाभ्युपगमात् कालान्तरादिभावोऽपि तत ऐव निश्चित इति कुतो भवदभिप्रायेण सन्देहं (हः) ? नहि निश्चयविषयीकृतमनिश्चितं नाम, न च १५ कालान्तरादौ सद्भावः ततो व्यतिरिक्तः अन्यत्वप्रसङ्गात् इति प्रमेयाऽऽधिक्या(क्य)मेव प्रामाण्यनिबन्धनमभिधातुमु(धातुं यु)क्तम् अन्यथा निष्पादितक्रिये कर्मविशेषाधायि कथं साधनं स्यात् ? ??] यत् तु 'इदानीन्तनमस्तित्वं नहि पूर्वधिया गतम्' इत्युक्तम्, तयुक्तमेव इदानीं (नीन्त)नत्वस्य भेदात् अन्यथा प्राक्तनविकल्पबुद्ध्या वस्त्वव्यतिरेकि इदानीन्तन्ना(नीन्तना)स्तित्वस्य कथमग्रहणम् ? यदि च सविकल्पकं प्रत्यभिज्ञाप्रत्यक्षमर्थग्राहकमभ्युपगम्यते ती सर्वात्मनार्थस्य निश्चितत्वात् प्रमा-२० णान्तरप्रवृत्तेवै(4)यर्थ्यप्रसक्तेरिति विचारितमन्यत्रेतीह न प्रतन्यते । यैस्तु निर्विकल्पकं प्रत्यभिज्ञाशानं प्रमाणतया अभ्युपगतम् तेषां तदुत्तरकालभाविसविकल्पकाध्यक्षप्रायो घटादिविषयः प्रमेयातिरेकाभावात् कथं प्रमाणतामनवीत? न च प्रमेयातिरेकमन्तरेणापि सन्दिग्धवस्तुनिश्चयनिबन्धन त्वा(त्वात्) प्रमाणमसौ, निर्विकल्पक-सविकल्पकयोरक्षजप्रत्यययोर्नियतपौर्वापर्ययोरपान्तराले सन्दे १-त्सिद्धि प्र-आ०। २ तञ्च वा. बा. विना। ३-लप्यपू-आ०। ४-क्षाभवतः वा० बा• विना । ५-सिद्धि व्यतिरेक ता कथं वा. बा. विना। ६-धान व वा. बा. विना। -नसंधान संभ-वा० बा० । -तानति-वा० बा०। ९-शान च भां. मा. आ. हा०।-शाने च वा० बा०। १० तन्निश्वत्वा नानु-वा० पा०। ११-था व स्त्वव्यति-वा० बा० ।-था व स्तुव्यति-भां० मां०। १२-त पि वा० बा०। १३ तनिश्वा न वि. विना। १४-ण भि-आ० हा. वि. विना। १५-यतो अ-वा० बा०। १६-नुमिति सा आ. हा. वि.। १७-मानत्रनिबन्ध नभ-भां० ।-मानत्रिनिवन्ध नभ-मां० ।-मात्रनिबन्धन भ-आ. हा० वि०। १८-प्यंशो स-भां. मा० । १९ नत्वेवं प्रत्यभिज्ञानद-हा० वि०। २०-दर्शनं ब-भां० मा । २१-या वैवं हा० वि० ।-या वैव आ०। २२-माणाप्र-हा० । २३ पृ० ३१९५०२५। २४ स्मृतिर-आ० । २५-ल्पक प्र-वा० बा०। २६-मात् कालान्तरादिभा-वा० बा०। २७ एवं नि-हा। २८ सन्देह नघा. बा। २९ "निष्पादितक्रिये चार्थे प्रवृत्तः स्मरणादिवत् । न प्रमाणमिदं युक्तं करणार्थविहानितः" ॥ -तत्त्वसं० का० ४५१ पृ० १५९ । ३० पृ. ३१९ पं० १७॥ ३१-दानीन्ननन्विस्य वा० बा०।-दानींनन्वस्य आ० । “नन्विदानींतनास्तित्वं यदि मिन्नं त्वयेष्यते । पूर्वभावात् तदा भेदस्त्वयैव प्रतिपादितः॥ -तत्त्वसं० का० ४५७ पृ० १६० । ३२ "अनन्यत्वेऽपि सत्त्वस्य कथं पूर्वधियाऽगतम् । तस्यागतौ हि वस्त्वेव नोपलब्धं प्रसज्यते" ॥ -तत्त्वसं० का० ४५८ पृ० १६.। ३३-कल्पाबु-वा० बा. विना। ३४-दा सर्वदात्मनार्थस्य वा० या०।-दा सर्वात्मते तदा सर्वानार्थस्य भां• मा०। ३५-चारिताम-आ.विना। ३६-श्रुवते न वा. बा. विना। ३७-धनिवस्तुनिश्चय-भां० मा. हा०वि०।-पधनिवनिश्चय-वा. बा. ३८-क्षप्र-वा० बा।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy