SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३२२ प्रथमे काण्डे"कार्य धूमो हुतभुजः कार्यधर्मानुवृत्तितः। सम्भवस्त(स भवंस्त)दभावेऽपि हेतुमैत्तां विलवयेत्” ॥ [ यस्य च क्वचित् धर्मिणि प्रागुप्र(प)दर्शितप्रतिबन्धप्रसाधकं प्रमाणं वृत्तमिदानी विस्मृतम् तस्य तदुपन्यासेन तत्र स्मृति (रा)धीयते अनुमेयार्थप्रसिद्धस्तु अविनाभाविनिश्चये तत एवं ५स्मर्यमाणात् (??)प्रमाणान्न पुनदृष्टान्तप्रतिबिम्बग्राहकं च प्रामाण्यं यद्वा स्यान्नाद्यापि(??)क्वचिद्धर्मिपि प्रवृत्तं तस्यानुमानोपन्यासकाल एव प्रदर्शनीयमिति न तस्य प्रतिविम्बग्राहिप्रमाणानुस्मृत्यर्थ पक्षी. कृतार्थव्यतिरेकवान् साधादिदृष्टान्तः प्रदर्शनीयः अतस्तत्प्रतिबन्धप्रसाधकं साक्षादेव प्रमाण प्रदर्शनीयम् । तत्र च प्रदर्शिते न किञ्चित् दृष्टान्तप्रदर्शनेन तस्य चरितार्थत्वात् प्रतिबिम्बप्रसिद्धौच प्रमाणतः साध्यधर्मे सत्यवाऽनुमेये हेतोः सद्भाव इति कथं तस्य सामान्यलक्षणविरहः? तथाहि१० सपक्षः साध्यधर्मवान(ने)वार्थ उच्यते बाधकप्रमाणबलाञ्च(??)विपक्षा अव्यापिनो हेतुः साध्यधर्म वत्त्वे च साध्यधर्मिणि वर्तमानः कथं न सपक्षे वृत्तः यतो न संपंक्षव्यवस्था वा सर्वमिच्छाव्यवस्थापितलक्षणं पक्षत्वमपाकरोति साधयितुमिष्ट इतीच्छा(??)व्यवस्थापितत्व(त्वं) पक्षलक्षणस्य सिद्धमेव सपक्षेत्वात् त्वं तु) तस्य साध्यधर्मयोगात् वस्तुबलायातमिति न तत् तेन बाध्यते अन्यथा सपक्ष व्यतिरिक्त पक्षे वर्तमानो हेतुः विपक्षावृत्तेरनैकान्तिकः प्रसक्त इति सर्वानुमानोच्छेदः । अथ पक्षीकृत. १५परिहारेणैवाऽसपक्षस्यापि व्यवस्थापितत्वात् न पक्षे वृत्तोऽसपक्षवृत्तोऽसपक्षवृत्तित्वादनैकान्तिका, नन्वेवं पक्षपरिहारेण (?) साध्यभावाभावयोस्तद्वान्वयं हेतुन साध्यधर्मिणीति कथं पक्षो हेतुमानपि साध्यधर्माध्यासितत्वात् । नहि 'यस्मादनुमेये साध्यं विनापि भावः तत्सद्भावाद्धर्मी साध्यधर्मवान् इत्यभिधातुं युक्तम्, न च साध्यधर्मवृत्तिव्यतिरेकस्वरूपो सपक्ष-विपक्षी विहाय प्रकारान्तरस्य सम्भवः यत्र पक्षत्वं स्यात् अन्योन्यव्यवच्छेदरूपतया सर्वस्य द्वैराश्यव्यवस्थितेः हेतोश्च पक्ष-सपक्षा२० दिनविभागापेक्षया गमकत्वे काल्पनिकत्वमनुमानेऽप्यङ्गीकृतं स्यात् न वस्तुबलप्रैवृत्तत्वम् तस्मात् साध्यप्रतिबद्धभावतयों हेतोर्गमकत्वे साध्यधर्मिण्यपि साध्यधर्मयुक्त एवं परमार्थतः सपक्षात्मन्ये. वासौ वर्तत इति कथं सामान्यलक्षणयोगी न स्यात् । उक्तं च"यत् क्वचिद् दृष्टान्तस्य (दृष्टं तस्य) यत्र प्रतिबिम्बः तद्विदः तस्य तद् गमकं तत्रेति वस्तुगतिः" ] इति। १-प्रमेयक पृ० १.१ प्र. पं० ८। २ “स भवंस्त'-हेतु० टी० । संभवंस्तद"-प्रमेयक। ३-मत्ता वि आ० वि० ।-मत्ताविलम्ब-हा० ।-मतां वि-वा० बा० । ४ प्रागु प्र-भां० मां० । प्रागुप्तद-आ० हा० वि० । ५-धकप्र-भां० मां० वि०। ६-माण वृ-वा० बा० विना। -रधायतानु-वा० बा०। ८-स्तुश्वविनावा. बा. विना। ९ च प्रमा-वा० बा० वि०।१०-यद्वास्याद्यापि आ० । यद्यस्यान्नद्यापि वा० बा० । यद्वा स्यानावापि हा०। ११-ति त-आ० वि०। १२-नीयोतस्तव प्र-आ० ।-नीयोऽसत्तं प्र-वा० बा० । १३-दर्शने त-वा. बा०। १४ हेतो स-आ० वि० । हेतोऽस-हा०। १५-व्यापितो हे-वा० बा०। १६-क्षे व्यत्तः वा० बा०। १७-पक्षो व्य-हा० वि०। १८-क्षण प-भां०। १९-क्षत्वत् तस्य हा• वि.। -क्षत्वन्व तस्य वा० बा० ।-क्षत्व तस्य भां० मा०। २०-धर्मायो-वा० बा. विना । २१-हारेणो वा-वा. बा० ।-हारेण वा-हा० ।-हारेणेवा-वि०। २२-स्तथान्वयं आ० ।-स्तथात्वयं हा० । २३-तुर्नासा-हा० वि० । २४-मानापि आ० हा० ।-मानोपि वि० ।-मानपि सध्यचध-वा० बा०। २५-त्वास्या नहि वा. बा. विना। २६-स्मानुमेय साध्यं वा० बा०। २७-कत्वप्यनु-वा० बा। २८-प्रकृत्तत्वं तस्यात् वा. बा०। २९-यावहे-वा० बा० । ३०-व पार-वा. बा. विना। ३१ दृष्टात्तस्याय-वा० बा०। "अत एव अन्यत्रोक्तम्" इति उक्त्वा “यत् क्वचिद् दृष्टं तस्य यत्र प्रतिबन्धः तद्विदः तस्य तद गमकं तत्रेति वस्तुगतिः। अन्यत्र "विनिश्चये" (तन्नाम्नि ग्रन्थे) यत् "लिङ्गम्" क्वचित् "प्रदेशे" दृष्टम् “निश्चितम्" तस्य “लिङ्गस्य" यत्र "वढ्यादौ" तद्विदः “प्रतिबन्धविदः" तस्य "वहेः" तदू "लिङ्गम् तत्र “यत्र दृष्टं तत्रैव नान्यत्र"-हेतु. टी. ता.लि. पृ० १६ द्वि. पं. १।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy