SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३०२ प्रथमे काण्डे - "अवधीनामनिष्पत्तेर्नियतास्ते न शकयः । सत्वे च नियमस्तासां (युक्तः ) सार्वधिको ननु” ॥ [ तत्त्वसं० का० २९ ] इति, असदेतत्; हेतोरनैकान्तिकत्वात् । तथाहि अवधी नाम निष्पत्तौ 'क्षीरस्य दध्युत्पादने शक्तिः' ५ इति व्यपदेशः केवलं मा भूत्, येत् पुनरनध्यारोपितं सर्वोपाधिनिरपेक्षं वस्तुस्वरूपम्-यदनन्तरं पूर्वमदृष्टमपि वस्त्वन्तरं प्रादुर्भवति तस्याप्रतिषेध एव । नै च शब्द- विकल्पानां यत्र व्यावृत्तिस्तत्र वस्तुस्वभावोऽपि निवर्त्तते, येतो व्यापकः स्वभावः कारणं वा व्यावर्त्तमानं स्वं व्याप्यं स्वर्काय वाssदाय निवर्त्तते इति युक्तम् तयोस्ताभ्यां प्रतिबन्धात् नान्यः अतिप्रसङ्गात् । न च 'पयसो दनि शक्तिः' इत्यादिव्यपदेशः विकल्पो वा भावानां व्यापकः स्वभावः कारणं वा येनासौ निवर्तमानः १० स्व (स्वं) भावं निवर्त्तयेत् तद्व्यतिरेकेणापि भावसद्भावात् । यतो व्यपदेशाः विकल्पाश्च निरंशैकस्वभावे वस्तुनि यथाभ्यास मनेकप्रकाराः प्रवर्त्तमाना उपलभ्यन्ते - एकस्यैव शब्दादेर्भावस्य अनित्यादिरूपेण भिन्नस में स्थायिभिर्वादिभिः व्यपदेशात् विकल्पनीच्च तत्तादात्म्ये वस्तुनश्चित्रत्वप्रसक्तिः व्यपदेशविकल्पवत्, शब्दविकल्पानां वस्तुस्वरूपवेद (वदे) कत्वप्रसङ्गः । नैं ह्येकं चित्रं युक्तम् इ ( अ ) तिप्रसङ्गात् । ततः शक्तिप्रतिनियमात् किञ्चिदेव असद् विधीयते न सर्वमित्यनैकान्तिकोऽपि 'नैरूप्यात्' १५ इति हेतुः । 'उपादानग्रहणात्' इत्यादिहेतुचतुष्टयस्य अत एवानैकान्तिकत्वम् । तथाहि - यदि कार्यसत्कृतमेव प्रतिनियतोपादानग्रहणं कचित् सिद्धं भवेत् तदैतत् स्यात् यावता कारणशक्तिप्रतिनियमकृतमपि प्रतिनियतोपादानग्रहणं घटत एव सर्वस्मात् सर्वस्य सम्भवोऽपि - कारणशक्तिप्रतिनियमादेव-च न भवति सर्वस्य सर्वार्थक्रियाकारिभावत्वस्यासिद्धेः । यदपि 'अकार्यातिशयम्' इत्याद्युम्, तदप्यभिप्रायापरिज्ञानादेवः यतो नास्माभिः 'अभाव उत्पद्यते इति निगद्यते - येन २० विकारापत्तौ तस्य स्वभावहानिप्रसक्तिरापद्येत - किन्तु वस्त्वेव समुत्पद्यते इति प्राक् प्रतिपादितम्, तच्च वस्तु प्रागुत्पादात् 'असत्' - उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः निष्पन्नस्यातिप्रसङ्गतः कार्यत्वानुपपत्तेश्च - इत्युच्यते, यस्य च कारणस्य सन्निधानमात्रेणं तत् तथाभूतमुदेति तेन तत् 'क्रियते' इति व्यपदिश्यते, न व्यापारसमावेशात् किञ्चित् केनचित् क्रियते, सर्वधर्माणामव्यापारत्वात् । नाप्यसत् किञ्चिदस्ति यन्नाम क्रियते असत्त्वस्य वस्तुस्वभावप्रतिबन्धलक्षणत्वात् । अपि च, यदि २५ अकार्यातिशयवत् तदसन्न क्रियत इत्यभिधीयते, सदपि सर्वस्वभावनिष्पत्तेरकार्यातिशयमेवेति कथं क्रियते ? ततः 'शक्तस्य शक्यकरणात् इत्ययमप्यनैकान्तिकः । सत्कार्यवादे च कारणभावस्याऽघटमानत्वात् 'कारणभावात्' इत्ययमप्यनैकान्तिकः । अथवा कार्यत्वासम्भवस्य सतः प्राक् प्रतिपादितत्वात् असत्कार्यवाद एव चोपादानग्रहणादिनियमस्य युज्यमानत्वात् 'उपादानग्रहणात्' इत्यादिहेतुचतुष्टयस्य साध्यविपर्ययसाधनाद् विरु १ - वधिनो ननु वा० वा० । २ “नैवं तेषामनिष्पत्त्या मा भूच्छब्दस्तथाऽपरम् । सर्वोपाधिविविक्तस्य वस्तुरूपस्य न क्षतिः” ॥ तत्त्वसं ० का ० ३० पृ० ३१ । ५ न श-वि० । ३- वल मा भूत् वा० बा० विना । ४ य पुन - वा० वा० विना । ६ " न नाम रूपं वस्तूनां विकल्पा वाचकाश्च यत् । विश्वकल्पाः प्रवर्तन्ते यथाभ्यासममेदिनि" ॥ तत्त्वसं ० का ० ३१ पृ० ३१ । ९ - मानः स्वभावः स्वभावं निव - हा० ३१ पं० २७ । १० - मये स्थायि - भां० ७- पकाः स्वभावाः कार - वा० वा० विना । ८- चादाय डे० । वि० । “येन तन्निवर्तमानं तथाविधं वस्तु निवर्तयेत्” - तत्त्वसं० पञ्जि० पृ० मां ० विना । ११ - नाश्चातत्तादा वा० बा० । १२ “वस्तुखरूावदेव वा शब्दविकल्पानामेकरूपत्वप्रसङ्गः " - तत्त्वसं० पजि० पृ० ३२ पं० ७ । १३ न ह्येकचित्रव्यक्तमि - भां० । न ह्येकं चित्रशक्तमि - आ० हा ० वि० । न ह्येकं चिदशक्तमि - मां० । “न ह्येकं चित्रमिति युक्तम् अतिप्रसङ्गात् " - तत्त्वसं० पञ्जि० पृ० ३२ पं० ८ । १४ १०२८२ पं० १८ । १५- सर्वस्यासम्भवा० वा० विना । १६० २८३ पं० १२ तथा ३८ । १७- त्पाद्य इति वा० बा० विना । १८ पृ० ३०१ पं० ७-११। १९- ण च तत् वा० बा० २० - मादेशा - वा० बा० । २१ “अपि च, यदि अकार्यातिशयत्वाद् असन्न क्रियते " - तत्त्वसं० पजि० पृ० ३२ विना । पं० २० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy