SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ - तत्संबन्धयोर्मीमांसा । रूपं दर्शयता 'पचति' इत्येतस्यान्यरूपनिषेधेनात्मस्थितिरिति दर्शितं भवतिः अन्यथा 'स्वरूपेणैव' इत्येतदवधारणं भवत्प्रयुक्तमनर्थकं स्यात् व्यवच्छेद्याभावात् । 'साध्यत्वप्रत्ययश्च' इंति, अत्रापि यैद्यपोहो भवता निरू (रु) पाख्यस्वभावतया गृहीतस्तत्कथमिदमुच्यते 'निष्पन्नत्वात्' इति, न ह्याकाशोत्पलादीनां काचिदस्ति निष्पत्तिः सर्वोपाख्याविरहलक्षणत्वात् तेषाम् । स्यादेतत् ५ यद्यप्यसौ 'निरुपाख्यः परमार्थतस्तथापि भ्रान्तैः प्रतिपत्तृभिर्बाह्यरूपतयाऽध्यवसितत्वादसौ सोपाख्यत्वेन ख्यातिः ननु यद्यसौ सोपाख्यत्वेन ख्याति तथापि किमत्र प्रकृतार्थानुकूलं जातम् ? वस्तुभिस्तुल्यधर्मत्वम्, एतेन यथा वस्तु निष्पन्नरूपं प्रतीयते तथापोहोऽपि वस्तुभिस्तुल्यधर्मतया ख्याते (तो) निष्पन्न इव प्रतीयत इति सिद्धं 'निष्पन्नत्वात्' इति वचनम् । येद्येवं भवत्यै ( है ) व साध्य (ध्यत्व) - प्रत्ययस्य भूतादिप्रत्ययस्य च निर्मित्तमुपदर्शितमिति न वक्तव्यमेतत् 'निर्निमित्तं प्रसज्यते' इति । १० यदपि 'विध्यादावर्थ राशी च नान्यापोह निरूपणम्' इति परेणोकम्, तत्र विध्यादेरर्थस्य निषेध्यादपि व्यावृत्ततयाऽवस्थितत्वात् तत्प्रतिपत्तौ सामर्थ्यादविवक्षितं नास्तितादि निषिध्यत इत्यस्त्येवात्र 'अन्यापोहनिरूपणम्' । 'नञश्चापि नत्रा युक्तौ' 'ईति, अत्रापि - १-त सामान्यरू वा० वा० । २ पृ० १९८ पं० ९ तथा २९ । ३ “निष्पन्नत्वमपोहस्य निश्वाख्यस्य कीदृशम् । गगनेन्दीवरादीनां निष्पत्तिर्नहि काचन" ॥ २२५ "नासौ न पचतीत्युक्ते गम्यते पचतीति हि । औदासीन्यादियोगश्च तृतीये नञि गम्यते " ॥ " तुर्ये तु तद्विविक्तोऽसौ पचतीत्यवसीयते । तेनात्र विधिवाक्येन सममन्यनिवर्तनम् " ॥ [ तत्त्वसं० का० ११५७-११५८ ] 'तुर्ये' इति चतुर्थे "चतुरश्छयतौ आद्यश्क्षरलोपश्च" [पाणि० अ० ५ पा० २ ० ५१ वार्ति० २० तत्त्वसं० का० ११५० पृ० ३५२ । ४ पृ० १९८ पं० ११ तथा २९ । ५ " वस्त्वि अध्यवसायाच्चेत् सोपाख्यत्वेन भात्यमौ । ततः किं तुल्यधर्मत्वं वस्तुभिश्चास्य गम्यते” ॥ ७ ६ निरूपा भ० मां० विना । भ्रान्तिः भ० मां० विना । सोपाख्यत्वेन भाति तथापि " - तत्त्वसं० पक्षि० पृ० ३५३ " ख्यातो निष्पन्न इव" - तत्त्वसं० पञ्जि० पृ० ३५३ पं० ६ । सिद्धं निष्पन्नत्वादिति वचनम् । यद्येवम्" - तत्त्वसं० पनि० पृ० ११ " साध्यत्वप्रत्ययस्तस्मात् तथाभूतादिरूपणम् । वस्तुभिस्तुल्यरूपत्वात् तन्निमित्तं प्रसज्यते " ॥ १५ तत्त्वसं० का ११५१ पृ० ३५२ । ८ " सोपाख्यत्वेन भातीति । यदि नामासौ पं० ३-४ । ९ ख्यातेर्निष्यन्न इति वा० वा० विना । १० - नं निष्पन्नत्वादौ यद्येवं वा० वा० विना । “इति ३५३ पं० ६ । तत्त्वसं० का० ११५२ पृ० ३५३ । १२ भवत्येव वा० वा० विना । भवतैव वि० सं० । “भवतैव साध्यत्वप्रत्ययस्य " - तत्त्वसं० प० पृ० ३५३ पं० ८ । १३- मित्वमुहा०वि० - मित्तत्वमु' - वि० सं० । १४ पृ० १९८ पं० १२ तथा २९ । रा-भां०म० । १६ पृ० १९८ पं० १३ तथा ३२ । १५ - वर्धा १७ “विध्यादावर्थराशौ च नास्तितादि निषिध्यते । सामर्थ्यान्न तु शब्देन यदेव न विवक्षितम् " ॥ तत्त्वसं० का० ११५३ पृ० ३५३ । १८ " निषेधादिव्यावृत्ततया " - तत्त्वसं० पञ्जि० पृ० ३५३ पं० १८ । १९ - र्थ्यादिवि - भ० मां० । ध्य-वा० बा० । २१ पृ० १९८ पं० १४ तथा पृ० ३२ । २० निषे २२ " नयश्वापि नवा युक्तावपोहन्तादृशो भवेत् । तच्चतुष्टयसद्भावे यादृशः संप्रतीयते” ॥ "नया योगे नमो ह्यर्थो गम्यते कस्यचिद् विधिः । तृतीयेन नया तस्य विरहः प्रतिपाद्यते” ॥ ' निषेधायापरस्तस्य तुरीयो यः प्रयुज्यते । तस्मिन् विवक्षिते तेन ज्ञाप्यतेऽन्यनिवर्तनम् " ॥ तत्त्वसं० का० ११५४-११५५ - ११५६ पृ० ३५३ । २३ शास्त्रवा० स्याद्वादक० पृ० ४०७ द्वि० पं. १२-१३ । २४ “येगौ चरु च" म० अ० ७० १ सू० १६४ । स० त० २९
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy