SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । २१७ विम्' इति वाच्यं वाचकं च, 'प्रतिविम्बादि' इति आदिशब्देन निराकारमानाभ्युपगमेऽपि स्वगतं किश्चित् प्रतिनियतमनर्थेऽर्थाध्यवसायिरूपत्वं विज्ञानस्यावश्यमङ्गीकर्तव्यमिति दर्शयति. 'इति कल्पनोपरचितेष्वर्थषु, 'तद्' इति तस्मात् तस्य वा हेतोय॑मिचारित्वं तद्यभिचारित्वम् । विषिरूपम शब्दार्थो येन नाभ्युपगम्यते' इति, अत्रापि न ह्यस्माभिः सर्वथा विधिरूपः शब्दार्थो नाभ्युपगम्यते-येनेतद् भवताऽनिष्टत्वप्रसङ्गापादनं क्रियते-किन्तु शब्दार्था(ब्दादर्था)ध्य- ५ बसायिनचेतसः समुत्पादात् संवृतो (सांवृतो) विधिरूपः शब्दार्थोऽभ्युपगम्यत एव । तत्त्वतस्तु न किशिद वाच्यमस्ति शब्दानामिति विधिरूपस्तात्त्विको निषिध्यतेः तेन सांवृतस्य विधिरूपस्य शब्दार्थस्येष्टत्वात् स्वार्थाभिधाने विधिरूपे सत्यन्यव्यतिरेकस्य सामर्थ्यादधिगते वि(तेविधिपूर्वको व्यतिरेको युज्यत एव । स्यादेतत् यदि विधिरूपः शब्दार्थोऽभ्युपगम्यते कथं तर्हि हेतुमुखे लक्षणकारेण "असम्भवो विधिः” [ हेतु० ] इत्युक्तम् ? सामान्यलक्षणादेर्वाच्यस्य १० वाचकस्य वा असम्भवात् परमार्थतः, शब्दानां विकल्पानां च परमार्थतो विषयासम्भवात् परमार्थमाश्रित्य विधेरसम्भव उक्त आचार्येण इत्यविरोधः। _ 'अपोहमात्रवाच्यत्वम्' इत्यादावपि एकमेवानीलानुत्पलव्यावृत्ताकारमुभयरूपं प्रतिबिम्बकं नीलोत्पलशब्दादुदेति नाभावमाअम्; अतः शैबलार्थाऽध्यवसायित्वमध्यवसायवशान्नीलोत्पलादिशब्दानामस्त्येवेति तदनुरोधात् १५ सामानाधिकरण्यमुपपद्यत एव । यच्चोक्तम् 'अथान्यापोहवद् वस्तु वाच्यमित्यभिधीयते' इति, तेत्रापि यदि हि व्यावृत्ताद् भावाद् व्यावृत्तिर्नामान्या भवेत् स्यात् तदा तद्वत्पक्षोदितदोषप्रसङ्गः यावता नान्यतो व्यावृत्ताद भावादन्या व्यावृत्तिरस्ति अपि तु व्यावृत्त एव भावो भेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायां तथाऽभिधीयतेः तेन यथा जातो प्राधान्येन वाच्यायां पारतन्येण २० १-व्यवसा-भा०मा० विना। "प्रतिनियतमनर्थेऽर्थाध्यवसायिरूपस्य विज्ञानस्य"-तत्त्वसंपजि० पृ०३३९६०२ । २०१९६५०९। ३ "विधिरूपश्च शब्दार्थो येन नाभ्युपगम्यते । तदाभं जायते चेतः शब्दादर्थावसायि हि" ॥ "खामिधाने शब्दानामर्थादन्यनिवर्तनम् । तद्योगो व्यतिरेकोऽपि मम तत्पूर्वको धमौ" ॥ तत्त्वसं• का० १०९५-१०९६ पृ. ३३९ । ४ क्रियेत आ० । "क्रियते यावता शब्दादर्थाध्यवसायिनश्चेतसः समुत्पादात् सांवृतो विधिरूपः शब्दार्थोऽभीष्यत एव"-तत्त्वसं० पजि० पृ० ३३९ पं० ११ । ५-म्यते तत्त्व-मां० वा. बा. विना। ६-गतिर्वि-वा० बा० विना । "सामर्थ्यादधिगतेर्विधिपूर्वको व्यतिरेकः"-तत्त्वसं० पजि. पृ० ३३९ पं०१४। ७-मुखेन ल-कां०। ८ "विधेः" -तत्त्वसं• पजि० पृ० ३३९ पं० १७ । १ "असंभवो विधेरुक्तः सामान्यादेरसंभवात् । शब्दानां च विकल्पानां वस्तुनो(तोऽ)विषयत्वतः" ॥ तत्त्वसं० का० १०९७ पृ. ३३९ । १. ""-तत्त्वसं. पजि. पृ० ३३९ पं० २०। ११ पृ० १९६ पं० १८ तथा ३७ । १२ "नीलोत्पलादिशब्देभ्य एक एवा(एकमेवा)वसीयते । अनीलानुत्पलादिभ्यो व्यावृत्तं प्रतिबिम्बकम्" । तत्त्वसं० का० १.९८ पृ. ३३९ । १३ "सबलार्थाभिधायित्वमध्यवसायवशात्"-तत्त्वसं० पञ्जि.पृ०३३९ पं० २७ । १४ पृ० १९७५०१८ तथा ३७ ॥ १५ “न त्वन्यापोहबद् वस्तु वाच्यमस्माभिरिष्यते । व्यावृत्तादन्यतोऽभा(तो भा)वान्नान्यावया (भ्या व्या) वृत्तिरस्ति नः" ॥ "तत् पारतक्ष्यदोषोऽयं जाताविव न संगतः। अवदातमिति(तमति)प्रोक्त शब्दस्यार्थेऽपृथक्त्वतः" ॥ “'अवदातमिति(तमति)प्रोके' इति विशुद्धधिया आचार्यदिङ्नागेन प्रोक्के"-तत्वसं० पजि.पृ.३४.पं०१५। "विशेषणविशेष्यत्व-सामानाधिकरण्ययोः । तस्मादपोहे शब्दार्ये व्यवस्था न विरुध्यते" ॥ तत्त्वसं• का० १०९९-११००-११.१ पृ. ३४०। १६ तात्पक्षो-मा। १७-तन्त्रेण भां. मा. विना । स. त०२८
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy