SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा। ९८७ अगोनिवृत्तिश्चान्योन्याभावः तस्या अश्वादिव्यवच्छेदरूपत्वात् , तस्मात् सा वस्तु । तत्रैवमभावस्य 'भावान्तरात्मकत्वे कोऽयं भवद्भिरश्वादिनिवृत्तिस्वभावोऽभावोऽभिप्रेत इति । ___अथ गवादिस्व लक्षणात्मैवासौ, न; तत्र सर्वविकल्पप्रय॑यास्वमयात् (प्रत्यस्तमयात् ) विकल्पझानगोचरः सामान्यमेवेष्यते, असाधारणस्त्वर्थः सर्व विकल्पानामगोचरः । यथोक्तम्"स्वसंवेद्यमनिर्देश्यं रूपमिन्द्रियगोचरः" । [ ] इति। ५ यथैव हि भवतामसाधारणो विशेपोऽश्वादिनिवृत्त्यात्मा गोशब्दाभिधेयो नेटस्तथैव शाबलेयादिः शब्दवाच्यतया नेष्टः, असामान्यप्रसङ्गतः । यदि हि गोशब्दः शाबलेयादिवाचकः स्यात् नदा तस्यानन्वयान्न सामान्यविषयः स्यात् । यतश्चाश्वादिनिवृत्त्यात्मा भावोऽसाधारणो न घटते तस्मात् सर्वेषु सजातीयेषु शाबलेयादिपिण्डेषु यत् प्रत्येकं परिसमाप्त तन्निबन्धना गोबुद्धिः, तच्च गोत्वाख्यमेव सामान्यम् तस्यागोऽपोहशब्देनाभिधानात् केवलं नामान्तरमिति सिद्धसाध्यता १० प्रतिज्ञादोषः। तथाऽऽह कुमारिल: "अगोनिवृत्तिः सामान्यं वाच्यं यः परिकल्पितम । 'गोत्वं वस्त्वेव तैरुक्तमगोपोहगिरा स्फुटम्" ॥ [ श्लो० वा० अपो० श्लो० १] "भावान्तरात्मकोऽभावो येन सर्वो व्यवस्थितः। तत्राश्वादिनिवृत्त्यात्माऽभावः क इति कथ्यताम् ?" ॥ [श्लो० वा० अपो० श्लो०२] १५"नेष्टोऽसाधारणस्तावद् विशेषो निर्विकल्पनात् । तथा च शावलेयादिरसामान्यप्रसङ्गतः" ॥ [ श्लो० वा० अपो० श्लो० ३] "तस्मात् सर्वेषु यद्रूपं प्रत्येकं परिनिष्ठितम् । गोबुद्धिस्तन्निमित्ता स्याद् गोत्वादन्यच्च नास्ति तत् ॥ [श्लो० वा० अपो० श्लो० १०] २० अथ प्रसज्यलक्षणमिति पक्षस्तदा पुनरप्यगोऽपोहलक्षणाभावस्वरूपा शून्यता गोशब्दवाच्या प्रसक्ता वस्तुस्वरूपापहवात् , तत्र , शाब्दबुद्धीनां स्वांशग्रहणं प्रसक्तम् वाह्यवस्तुरूपाग्रहात्; तत १ सव-आ० हा०वि०। २ स्वभावोऽभि-आ. वि.। ३ "तत्राऽश्वादिनिवृत्त्यात्मा भावः क इति कथ्यताम्" ॥ श्लो० वा. अपो० श्लो. २ । तत्त्वसं० का . ९१६ पृ० २९२ । ४-त्ययासमयात कां०।-त्ययमयात वा० बा। "तत्र सर्वविकल्पप्रत्यस्तमयात् विकरपज्ञानगोचर."-तत्त्वसं. पजि. पृ० २९२ पं० २८ । ५ तत्त्वसं० पनि पृ० २९३ पं० २। ६ "नेष्टोऽसाधारणस्तावद् विषयो निर्विकल्पनात् । तथा च शाबलेयादेरसामान्यप्रसङ्गतः" ॥श्लो. वा. अपो० श्लो०३। "(नेष्टोऽसाधारणात्मा वो)विशेषो निर्विकल्पनात् । तथा च शाबलेयादिरसामान्यप्रसङ्गतः ॥ तत्त्वसं का०९१७ पृ०२९२। ७-वृत्तात्मा भां० मा०। ८ "शाबलेयादिशब्दवाच्यतया"-तत्त्वसं० पजि. पृ. २९३ पं०६ । ९ "तस्मात् सर्वेषु यद्रूपं प्रत्येकं परिनिष्टितम् । गोवुद्धिस्तन्निमित्ता स्याद् गोत्वादन्यच नास्ति तत" ॥ श्लो. वा० अपो० श्लो० १० । तत्त्वसं• का० ९१८ पृ. २९२ । १० तस्य गो-आ. वि. कां०। ११ गोत्वव-भां० मां० । १२ तत्त्वनं० का० ९१५ पृ० २९२। १३ "भावान्तरमभावो हि"-श्लो. वा. अपो० श्लो. २। १४ तत्त्वसं. का. ९१६ पृ० २९२ । १५ "(नेष्टोऽसाधारणात्मा वो) वि"-तत्त्वसं. का. ९१७ पृ० २९२। १६-"स्तावद् विषयो निर्वि"-श्लो० वा. पृ० ५६६ पं० ७ । १७ "शाबलेयादेर"-श्लो. वा० पृ. ५६६ पं० ८। १८ तत्त्वसं० का० ९१७ पृ० २९२। १९ तत्वसं० का० ९१८ पृ० २९२ । २०-च्याऽथ प्र-भां० मां० । २१-स्तुरूपा-भां० मां० वा० बा० ।। "निषेधमात्ररूपश्च शब्दार्थों (Y) यदि कल्प्यते । अभावशब्द (वाच्या स्याच्छून्यताऽन्यप्रकारिका )" ॥ तत्त्वसं० का० ९१९ पृ० २९३ । “अपोहशब्दवाच्याऽथ शून्यताऽन्यप्रकारिका" ॥ श्लो. वा० अपो० श्लो० ३६ । २२ च शब्दे बु-आ. कां. गु० । च शब्दबु-वि० । "तस्यां चाश्वादिबुद्धीनामात्मांशग्रहणं भवेत् । तत्रान्यापोहवाच्यत्वं मुधैवाऽभ्युपगम्यते" ॥ "सामान्य वस्तुरूपं हि बुद्ध्याकारो भविष्यति । शब्दार्थोऽर्थानपेक्षो हि वृथाऽपोहः प्रकल्पितः" ॥ श्लो० वा. अपोलो० ३७-३८ । तत्त्वसं० का० ९२०-९२१ पृ० २९३ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy