________________
पात्रप्रतिलेखनाविधिः - श्लो० ९२॥]
[५१७ काले प्रत्युपेक्षेत, त्वरमाणो वाऽऽरभटादिदोषैर्दुष्टां तां कुर्वीत, असमर्थो वा गुर्वादीनामप्युपछि न प्रत्युपेक्षेत, एवं यो यत्र -अशिवादौ यदा-यस्मिन्नवसरे प्रतिपक्षः -अप्रत्युपेक्षणाऽकालप्रत्युपेक्षणादिको युज्यते तं तथा तंत्र योजयेदिति । अथ षट्सु कायेषु प्रत्युपेक्षणा न कर्त्तव्येत्यत्रापवादो यथाऽस्थिरसंहननिरक्षार्थं दृढसंहननिषु सा कार्या, न च प्रायश्चित्तम् , अस्थिरसंहननिनः -त्रसा बीजानि च, दृढसंहननिनः पृथिव्यादयस्तदुक्तं -"तसबीयरक्खणट्ठा, काएसु वि होज्जकारणे पेहा"[ बृहत्कल्पभाष्य १६६६ ] इति]
अथ पात्रप्रतिलेखनानन्तरं द्वितीयायां पौरुष्यामाचार्याः सूत्रार्थं प्रज्ञापयन्ति, शिष्याश्च शृण्वन्ति, अत एवेयमर्थमण्डली तत्प्रतिबद्धा पौरुषी चार्थपौरुषीत्युच्यते । व्याख्यानान्तरा च प्रत्याख्यानमात्रमपि न देयम् , अनुयोगविच्छेदात् । यदुक्तं यतिदिनचर्यायाम् -
"आरंभिअ अणुओगं, पच्चक्खाणं न दिज्जए जत्थ।
अन्नस्स तत्थ वत्तामित्तस्सवि नाम का वत्ता ?" ॥१॥[य.दि./१५३] शीतलविहारिणोऽपि व्याख्यानकर्तुः शुद्धप्ररूपणया महती निर्जरा, किं पुनरुद्यतविहारिणो ? यतः
"ओसन्नो ववहारे, कम्मं सोहेइ सुलहबोही अ।
चरणकरणं विसुद्धं, उववूहंतो परूवंतो" ॥१॥[ य.दि./१५७ ] श्रोतुश्च गृहस्थसाधुधर्मान्यधर्मप्रतिपत्तौ धर्मदेशनाश्रवणसाफल्यं भवति, अगृहीतान्यतरधर्मस्यापि तावत्कालं षट्कायरक्षणरूपं फलं स्पष्टमेव । यदुक्तं दिनचर्यायाम् -
"जे अगहिअधम्मा वि हु , जत्तिअकालं सुणंति वक्खाणं । नियमा छज्जीवदया, तेहि कया तत्तिअं कालं ॥१॥ [ य.दि./१५५ ] जे उण संमत्तं वा, गिहत्थधम्मं व समणधम्मं वा ।
गिण्हंति देसणाए, परमत्थो तेहि पडिवन्नो" ॥१॥ [ य.दि./१५६ ] इति व्याख्यानफलम् । साम्प्रतं तदनन्तरकृत्यमाह –'एवम्' इत्यादि ‘एवम्' अमुना सूत्रार्थव्याख्यानतच्छ्रवणप्रकारेण 'द्वितीयपौरुष्याम्' अर्थपौरुष्यां 'पूर्णायां' समाप्तायां सत्यां 'चैत्यवन्दनं' चैत्यनमस्क्रिया तत् सापेक्षयतिधर्मो भवतीत्यन्वयः । अत्रायं विवेकः -भिक्षाकालेऽपर्याप्ते चैत्यवन्दनं विशेषतो विधेयम् , यथा भिक्षाकाल: पर्याप्यते, तदनु पौरुषीयुगल च लवमात्रं हाप्यत इति । तदुक्तं दिनचर्यायाम् –
१. तत्र-मु० नास्ति ।। २. C. होअ मु० ॥ ३. P.C. यतिदिनचर्यायां [क्रमाङ्क २६२९] । वावारे-मु० । वि विहारे-इति यतिदिनचर्यायां [क्रमाङ्क २६१६] पाठः ।। ४. (अन्यथा) तदनु-मु० ॥
D:\new/d-3.pm53rd proof