________________
५१६]
[धर्मसंग्रहः-तृतीयोऽधिकार: निर्गच्छतोऽनासन्नं पात्रं गृह्णतो भवेत् , ततश्च षट्कायविराधना भवति, पात्रकस्यापि, 'गुत्तो (मूढो) व सयं डझे'त्ति मूढो वा उपधिपात्रग्रहणे स्वयं दह्येत, स्तेनकसंक्षोभे च तद्ग्रहणव्याक्षेपेण स्तेनकैरपि ह्रियते, यच्च तेन विना -उपधिपात्रकादिना विना भवति संयमात्मविराधनं तत्तदवस्थमेवेति । वर्षासु पुनरुपधिर्न बध्यते पात्रकाणि निक्षिप्यन्ते । तत्र कारणमाह - "वासासु नत्थि अग्गी, णेव य तेणा उ दंडिआ सत्था।
तेण अबंधणठवणा, एवं पडिलेहणा पाए" ॥१॥[ओघ.नि.भा.१७७, पञ्च.२८५] __ वर्षासु नास्त्यग्निर्जलबाहुल्येन, नैव स्तेना अपि, निःसरणोपायाभावात् , दण्डिकाः स्वस्थाः चलनसामग्र्यभावेन, येन कारणेनैवं तेनाबन्धनमुपधेः स्थापना पात्रस्येति, 'पात्रे' पात्रविषया प्रत्युपेक्षणा प्रतिपादिता ।
[बृहत्कल्पे च प्रतिलेखना पञ्चभिरिनिरूपिता, तानि चामूनि - "पडिलेहणा उ कालेऽपडिलेह दोस छस् वि काएस। पडिगहनिक्खेवणया, पडिलेहणिआ सपडिवक्खा " ॥१॥[बृ.क.भा./१६६०]
काले प्रतिलेखना कर्त्तव्याऽप्रतिलेखने प्रायश्चित्तम् , 'दोस'त्ति आभरडादिदोषदुष्टां च तां कुर्वतः प्रायश्चित्तम् षट्सु कायेषु स्वमुपधिर्वा प्रतिष्ठितः, अत्र चतुर्भङ्गी, प्रतिग्रहस्य निक्षेपणं वर्षासु विधेयम् , प्रतिलेखना सापवादा वक्तव्येति उत्सर्गतो द्वाराणि भावितान्येव । अथापवादो -यथाऽशिवादिकारणैरकालेऽपि क्रियते । उक्तं च तत्रैव - "असिवे ओमोअरिए, सागारभए अ राय गेलन्ने।
जो जंमि जया जुज्जइ, पडिवक्खो तं जहाजोए" ॥१॥[बृ.क.भा./१६६५] __ अशिवगृहीतः सन् न शक्नोति प्रत्युपेक्षितुम् , अवमौदर्ये तु प्रत्यूषे एव भिक्षां हिण्डितुं प्रारब्धवन्तः अतो नास्ति तस्याः कालः । सागरिको वा प्रेक्षमाणो मा तं सारमुपधि द्राक्षीदितिकृत्वा, भये वा स्तेनादिसम्बन्धिनि सारोपकरणहरणभयान्न प्रत्युपेक्षते, ग्लानत्वे वा वर्तमान: एकाकी तिष्ठन् न प्रत्युपेक्षते, एतैः कारणैर्ने प्रत्युपेक्षेत । अनागते अतीते वा
१. "गुप्तो वा उपध्यर्थं स्वयं दह्येत हियते वा स्वयम्" इति पञ्चवस्तुकवृत्तौ । 'संमूढो वा...' इति ओघनिवृत्तौ ।। २. तद्ग्रहणे चाक्षेपेण-मु० । तद्ग्रहणव्याक्षोभेण-L. || ३. तुलापञ्चवस्तुकटीका प० ४८॥ ४. C. बृहत्कल्पभाष्ये । 'हणदोस-मु० ॥ ५. P.C. I नवा प्रत्युपेक्षेत इति बृहत्कल्पवृत्तौ । न प्रत्युपेक्षते-मु० ॥ ६. अतीते-मु० नास्ति ।
D:\new/d-3.pm5\3rd proof