________________
पात्रप्रतिलेखनाविधिः- श्लो० ९२॥]
[५११ "वायंति जत्थ सीसे, उज्झाया जत्थ सूरिणो अत्थं ।
साहति तत्थ धीरा, कुणंति उस्सग्गमेगंते" ॥१॥[ य.दि./१०७] तथा- "तम्हा उ निम्ममेणं, मुणिणा उवलद्धसुत्तसारेणं ।
काउस्सग्गो उग्गो, कम्मखयट्ठाय कायव्वो" ॥१॥[य.दि.११० ] इति । ।९१॥ साम्प्रतं द्वितीयपौरुष्यामुपस्थितायां पूर्णायां च यत्कर्त्तव्यं तदाह -
प्रतिलिख्य ततः पात्राण्यर्थस्य श्रवणं गुरोः ।
एवं द्वितीयापौरुष्यां, पूर्णायां चैत्यवन्दनम् ॥१२॥ ततश्चरमः(प्रथम)पौरुषीं यावत्स्वाध्यायकरणानन्तरं पात्राणि' भाजनानि प्रतिलिख्य' प्रत्युपेक्ष्य पात्रप्रतिलेखनां कृत्वेत्यर्थः, 'गुरोः' आचार्यसकाशात् 'अर्थस्य' सूत्रव्याख्यानस्य 'श्रवणं' आकर्णनं सापेक्षयतिधर्मो भवतीति समुदायार्थः । अवयवार्थस्त्वयं प्राप्तायां चरम(प्रथम)पौरुष्यां भाजनानि यतिना प्रतिलेख्यानि । यदुक्तम् पञ्चवस्तुके -
"चरमाए ( पढमाए) पोरसीए, पत्ताए भायणाण पडिलेहा ।
सा पुण इमेण विहिणा, पण्णत्ता वीअरागेहिं" ॥१॥[प.व./२६७] तत्र च विधौ यत् प्राक्करणीयं तद् यतिदिनचर्यागाथाभिरेव प्रदर्श्यते -
"सुत्तत्थनिवहसंगहकाउस्सग्गाइधम्मकम्मेहिं ।
उग्घाडपोरसीए, जईण पत्तो इमो समओ" ॥१॥ [ प.व./१११] पौरुषीप्रमाणं तु पूर्वं प्रत्याख्यानाधिकारे उक्तमेव । अतिक्रान्ते च प्रत्युपेक्षणकाले एककल्याणकं प्रायश्चित्तं भवति । यतः -
"पडिलेहणिआकाले, फिडिए कल्लाणगं तु पच्छित्तं" । [ओघनियुक्तिभाष्ये १७४] इति ।
"नाऊण इमं संमं, तत्तो नमिऊण भणइ गीअत्थो । भयवं ! बहुपडिपुन्ना, संजाया पोरिसी पढमा ॥२॥ [य.दि./११८ ] तत्तो उट्ठित्तु गुरू, काऊणं लहुअवंदणं पुतिं । पेहंति तओ पत्ते, सीसाण विहिं पयासंता ॥३॥ [ य.दि./१२०] वंदित्तु तओ समणा, गिण्हिअ सव्वं पि पत्तनिज्जोगं ।
पाउंछणगनिविट्ठा, पुत्तिं पत्ताणि पेहंति ॥४॥[य.दि./१२५] १. द्वितीयायां पौL. ||
D:\new/d-3.pm53rd proof