________________
५०४]
[धर्मसंग्रह:-तृतीयोऽधिकारः प्रमार्जनाश्च न कार्याः । वेलायां च न्यूनायामधिकायां वा प्रत्युपेक्षणा न कार्येति भावः । कालं त्वङ्गीकृत्य कुक्कुडेत्यादिना गाथार्द्धमाह । अत्र वृद्धसम्प्रदाय:-"कालेण ऊणा जो पडिलेहणाकालो तत्तो ऊणं पडिलेहेइ, तत्थ भणइ-को पडिलेहणकालो? ताहे एगो भणइ-जाहे कुक्कुडो वासइ पडिक्कमित्ता ताहे पडिलेहवउ, तो पट्ठवित्ता पडिलेहउ, अण्णो भणइ-अरुणं सरीरं भवइ, अण्णो-जाहे पगासंति-पहाफट्टणवेला, अवरो भणइपरोप्परं-अण्णोण्णं मुहाणि दीसंति, अण्णो भणइ-जत्थ हत्थरेहाओ दीसंति''त्ति । एतेषां विभ्रमे निमित्तमाह - "देवसिआ पडिलेहा, जं चरिमाएत्तिविब्भमो एसो । कुक्कुडगादेसिस्सा, तहिंधयारंति तो सेसा' ॥१९॥ [ प.व./२५६]
दैवसिकी प्रत्युपेक्षणा वस्त्रादेर्यस्माच्चरमायाम् , तदनु एव स्वाध्याय इति एषा भ्रान्तिः । कस्य ?-कुर्कुटादेशिनश्चोदकस्य, तत्रान्धकारमितिकृत्वा । ततः शेषा आ(अना)देशाः । सिद्धान्तवाद्याह - "एए उ अणाएसा, अंधारे उग्गए वि हु ण दीसे । मुहरयणिसज्जचोले, कप्पतिअ दुपट्टथुइसूरो" ॥२०॥ [ ओघ.नि.२७०, प.व./२५७]
एवं आयरिआ भणंति-"सव्वे वि अणादेसा-सच्छंदा, अंधयारे पडिस्सए हत्थे रेहाओ उग्गए वि सूरे ण दीसंति, इमो पडिलेहणाकालो आवस्सए कए तिहिं थुईहिं दिन्निआहिं तहा पडिलेहणकालो जहा एएहिं दसहि पडिलेहिएहिं [ जहा ] सूरो उट्ठइ,' 'मुहपोत्तीरयहरणं'० [यतिदिनचर्या ६०] । फलितमाह - "जीवदयट्ठा पेहा, एसो कालो इमीइ तो णेओ। आवस्सगाइ अंते, दसपेहा उट्टई सूरो" ॥२१॥[ प.व./२५८]
सुगमा । अथ प्रत्युपेक्षणायां पुरुषोपधिक्रममाह - "गुरुपच्चक्खाणिगिलाणसेहमाईण पेहणं पुट्वि । तो अप्पणो अ पुट्वि, महाकडा इअरे दुवे पच्छा" ॥२२॥ [ प.व./२६०]
१. तुला-ओघनियुक्तिटीका प० १११, पञ्चवस्तुकटीका प० ४२ B तः ॥ २. अज्झाइज्जउइति पञ्चवस्तुकवृत्तौ ॥ ३. अनादेशा-इति पञ्चवस्तुकवृत्तौ ।। ४. मुखरयणे सज्ज-मु० । "मुख इति मुखवत्रिका 'रय' इति रजोहरणं 'निसेज्जा' रयहरणस्योपरितनाः"....इति ओघनियुक्तिवृत्तौ ॥ ५. "जहा पडिलेहणाकालो भवति तहा आवस्सयं कायव्वं इमेहि य दसहि पडिलेएहिं जहा सूरो उद्देइ, "मुहपोत्तिय रयहरणं दोन्नि निसिज्जा उ चोलपट्टो य । संथारुत्तरपट्टो तिन्नि य कप्पा मुणेयव्वा" ॥ इति पञ्चवस्तुकवृत्तौ ।। ६. इयर दुवि-मु० ॥
D:\new/d-3.pm5\3rd proof