________________
सामाचारीभेदा:- श्लो० ८८॥]
[४९३ द्विकत्रिकादिसंयोगविशिष्टो वाऽऽत्मा तथेति ज्ञेयम् । निश्चयव्यवहारविचारणायां तु सामाचारीसमाचरणरूपलिङ्गेनानुमेयो विचित्रचारित्रावरणकर्मक्षयोपशमादिसमुत्थः परिणामविशेषो निश्चयतः सामाचारी, एवं च तदाचरणं विनापि न तदनुत्पत्तिः, लिङ्गं विनापि लिङ्गिनो दर्शनात् । व्यवहारतस्तु समाचरणविशेष एव तथा, तत्रापि भावपूर्वकमाचरणं शुद्धव्यवहारेण, अशुद्धेन तु तेन आचरणमात्रमिति विशेषः । कृतं प्रसङ्गेन । प्रकृतं प्रस्तुमः] त्रैविध्यमेव दर्शयति -
'ओघिकी १ दशधाख्या २ तथा पदविभागयुग्' इति ३' यतः "सामाचारी तिविहा, ओहे दसहा पयविभागे'[ ] त्ति तत्र ओघः -सामान्यम् , तद्विषया सामाचारी सामान्यतः सङ्क्षपाभिधानरूपौघनियुक्तिप्रतिपादितक्रियाकलापः, क्वचिद्वाच्यवाचकयोरभेदादोघनियुक्तिरप्योघसामाचारीत्युच्यते । एवमग्रेऽपि ज्ञेयम् । दशधेत्याख्या -अभिधानं यस्याः सा इच्छाकारादिदशप्रकारलक्षणा दशधाख्या २, पदयोरुत्सर्गापवादयोविभागो - यथास्थानं निवेशस्तेन युक् –युक्ता सामाचारी छेदसूत्ररूपा पदविभागसमाचारीति ।
तत्र कारणापोह्यो विधिरुत्सर्गः, कारणिको विधिरपवादः' इति। तस्याः'त्रिविधायाः सामाचार्याः सम्यग्' विधिना तत्तत्सूत्रोक्तेन 'प्रपालनं' प्रकर्षेण योगत्रयोत्कर्षेणाचरणम् , सापेक्षो यतिधर्मो भवतीति पूर्ववदन्वयः । इह च तत्कालप्रव्रजितानां तावत्श्रुतपरिज्ञानशक्तिविकलानामायुष्कहासमपेक्ष्यौघसामाचारी नवमात् पूर्वात् तृतीयवस्तुन आचाराभिधानात् तत्रापि विंशतितमात् प्राभृतात् तत्राप्योधप्राभृतप्राभृतान्नियूंढा। इयं च प्रथमदिवस एव दीयते, प्रतिदिवसक्रियोपयोगिनीत्वादिति प्रथममुक्ता। ___दशधा पुनः षड्विशतितमादुत्तराध्ययनात् स्वल्पतरकालप्रव्रजितानां परिज्ञानार्थं नियूंढेति ततोऽस्या उपयोग इति तथोक्ता २।
दृष्टिवादगता पदविभागसामाचारी तु प्रभूतदिवसलभ्या तदुद्धृतकल्पव्यवहाराख्याऽपि विशिष्टश्रुताध्ययनक्रमलभ्येति प्रान्त उक्ता ३ ॥८८॥
इत्थं त्रिविधां सामाचारी नामतोऽभिधाय विशेषतस्ता अभिधित्सुः प्रथममोघसामाचारीस्वरूपं द्वारनिर्देशन दर्शयति -
१. विनापि तदनुत्प(दुपप)त्तिः-मु० ॥ २. "मात्रमेवेति L. || ३. प्रागुक्तं त्रैविध्य P. || ४. इह च साम्प्रतकाल' P. ||
D:\new/d-3.pm53rd proof