________________
ग्रहणाशिक्षास्वरूपम् -श्लो० ८७॥]
[४९१ छलिएण वा पवज्जाकाले पच्छा वि जाणिउमजोग्गं ।
तस्स वि न होइ देयं, सुत्ताइ इमं च सूचेइ" ॥२॥ [ प.व./५७२ ] इदं योग्यताग्रहणं सूचयतीत्यर्थः । एतदेवाह -
"पव्वाविअस्स वि तहा, इत्थ मुंडावणाइ वि णिसिद्धं ।
जिणमयपडिकुट्ठस्स य, पुव्वायरिआ तहा चाहू' ॥१॥[प.व./५७३ ] अयोग्यस्य हि प्रव्राजने, प्रव्राजितस्य वा मुण्डने, मुण्तिस्य वा तथा शिक्षणे, शिक्षितस्य वा तथोपस्थाने, उपस्थापितस्य वा तथा सम्भोजने, सम्भोजितस्य वा तथा स्वसमीपे संवासने, गुरोश्चरणस्थितस्यापि स्वकीयचारित्रघातकत्वं सूत्रे प्रसिद्धमेव । तथा चोक्तं पञ्चवस्तुके -
"जिणवयणे पडिकुटुं, जो पव्वावेइ लोभदोसेणं । चरणट्ठिओ तवस्सी लोवेइ तमेव उ चरित्तं ॥१॥[प.व./५७४ ] पव्वाविओ सिअ त्ति अ, मुंडावेउं अणायरणजोग्गो। जो तं मुंडावेई, दोसा अणिवारिआ पुरिमा ॥२॥[प.व./५७५ ] मुंडाविओ सिअ त्ति अ, सिक्खावेउं अणायरणजोग्गो। अहवा सिक्खावेंते, पुरिमा अणिवारिआ दोसा ॥३॥[ प.व./५७६ ] सिक्खाविओ सिअत्ति अ.उदावेउं अणायरणजोग्गो। अहवा उवट्ठविंति, पुरिमपयऽणिवारिआ दोसा ॥४॥[प.व./५७७] उट्ठाविओ सिअ त्ति अ, संभुंजेत्ता अणायरणजोग्गो। अहवा संभुंजंते, पुरिमपयऽणिवारिआ दोसा ॥५॥[प.व./५७८ ] सं जिओ सिअ त्ति अ, संवासेउं अणायरणजोग्गो। अहवा संवासंते, दोसा अनिवारिआ पुरिमा ॥६॥[प.व./५७९] एमाई पडिसिद्धं, सव्वं चिअजिणवरेहऽजोगस्स।
पच्छा विन्नायस्स वि, गुणठाणं विज्जणाएणं ॥७॥ [ प.व./५८०] एतदर्थोऽयम् –एवमादि प्रतिषिद्धं सर्वमेतज्जिनवरैरयोग्यस्य शिष्यस्य, पश्चाद्विज्ञात
१. तहा सुत्ते-पंचव० । “तथाऽत्र' इति तत्रैव वृत्तौ ।। २. कुठुस्स (उ) मु० । कुट्ठस्सापंचव० ॥ ३. चाह-मु० ॥ ४. तमेव चारित्ती-पंचव० । “तदेव चारित्रम्" इति तत्रैव वृत्तौ ॥ ५. अहवा मुंडाविते-पंचवस्तुके । “यस्तं मुण्डयति" इति तत्रैव वृत्तौ ॥ ६. सं जेतुं-मु० ।। ७. जिणवरेहि-C. ॥
D:\new/d-3.pm5\3rd proof