________________
४९०]
[धर्मसंग्रह:-तृतीयोऽधिकारः चत्तारि नाणाई ठप्पाइं ठवणिज्जाइं णो उद्दिसंति णो समुद्दिस्संति णो अणुण्णविज्जंति, सुअनाणस्स उद्देसो १ समुद्देसो २ अणुण्णा ३ अणुओगो ४ पवत्तइ" [सू० १-२] इत्याद्यनुयोगद्वारे । उद्देशादिकरणं च योगस्यैवेतिकर्तव्यता, एवं कालग्रहणादिविधिरप्युत्तराध्ययनादिगतो द्रष्टव्यः । उपधानं च यद्यस्मिन्ननादौ भणितं तत्तद्विधिश्च योगविधिप्रतिपादकग्रन्थतो ज्ञेयः । कालक्रमश्च आचाराङ्गादेस्त्रिवर्षादिपर्यायः सूत्रोक्तस्तदुल्लङ्घनेन ददतस्तु आज्ञाभङ्गादयो दोषा एव । स च कालो यथा -
"तिवरिसपरिआगस्स उ, आयारपकप्पणाममज्झयणं । चउवरिसस्स उ सम्मं, सूअगडं नाम अंगं ति ॥१॥[ प.व./५८२] दसकप्पव्ववहारा, संवच्छरपणगदिक्खिअस्सेव । ठाणं समवाओ त्ति अ, अंगेए अट्ठवासस्स ॥२॥[प.व./५८३] दसवासस्स विवाहा, एक्कारसवासयस्स य इमाओ । खुड्डिअविमाणमाई, अज्झयणा पंच णायव्वा ॥३॥[ प.व./५८४] बारसवासस्स तहा, अरुणववायाइ पंच अज्झयणा । तेरसवासस्स तहा, उट्ठाणसुआइआ चउरो ॥४॥[प.व./५८५] चउदसवासस्स तहा, आसीविसभावणं जिणा बिंति । पण्णरसवासगस्स य दिट्ठीविसभावणं तह य ॥५॥[ प.व./५८६] सोलसवासाईसु अ, एकुत्तरवड्डिएसु जहसंखं । चारणभावणमहसुविणभावणातेअगनिसग्गा ॥६॥ [प.व./५८७] एगूणवासगस्स उ, दिट्ठीवाओ दुवालसममंगं ।
संपुण्णवीसवरिसो, अणुवाई सव्वसुत्तस्स" ॥७॥ [ प.व./५८८] इति । आवश्यकादेस्तु योगोद्वहनोत्तरकाल एव काल इत्यवसेयम् । अत्र च प्रव्रज्यायोग्यस्य सूत्रदानयोग्यतासिद्धेनिर्विवादत्वेऽपि योग्यायेति पुनर्ग्रहणं योग्यतायाः प्राधान्यदर्शनार्थम् । ओघेन गुणाधिकतरस्य वा प्रव्रजितस्य देयमिति ख्यापनार्थम् , प्रव्रज्याकाले छलितेन गुरुणा पश्चादपि संवासेन प्रव्रजितस्यायोग्यत्वे ज्ञाते सूत्रमर्थश्च न देय इति ज्ञापनार्थं वा तदिति स्थितम् । यतः पञ्चवस्तुके
"सुत्तस्स हुंति जोग्गा, जे पवज्जाए णवरमिह गहणं ।
पाहण्णदंसणत्थं, गुणाहिगयरस्स वा देयं ॥१॥ [ प.व./५७१] १. य-मु० ॥ २. काल-मु० नास्ति ।।
D:\new/d-3.pm53rd proof