________________
भावयतिलिङ्गानि -श्लो० ८६॥]
[४८७ "सद्धा तिव्वभिलासो, धम्मे पवरत्तणं इमं तीसे । विहिसेवा १ अतित्ती २, सुदेसणा ३ खलिअपरिसुद्धी ४" ॥१॥[ध.र./९०] __ अतृप्तिर्ज्ञानचारित्रतपोविनयकर्मसु , सुदेशना शुद्धप्ररूपणेति, गुरुकुलवासस्य च भावयतिपरमलिङ्गत्वादेव तं विमुच्य दुष्करक्रियाकारिणामपि पञ्चाशके प्रायोऽभिन्नग्रन्थित्वमुक्तम् । तथा च तत्पाठः - "जे उ तह विवज्जत्था, सम्मं गुरुलाघवं अयाणंता । साभिग्गहकिरिअरया, पवयणखिसावहा खुद्दा ॥१॥ [ पञ्चा.११/३७] पायं अभिन्नगंठीतमा उ तह दुक्करं पि कुव्वंता। बज्झ व्व ते उ साहू , धंखाहरणेण णेअव्वा" ॥२॥[पञ्चा.११/३८]
अत एवानन्तज्ञानवतापि गुरुकुलवासो न त्यज्यते । तथा च पारमार्षम् - "जहाहिअग्गी जलणं नमसे, नाणाहर्डमंतपयाभिसित्तं । एवायरिअं उवचिट्ठइज्जा, अणंतनाणोवगओ वि संतो" ॥१॥[ द.वै.९/१/११]
गुरुहेलायां च महान्तो दोषा उक्ताः । तदुक्तम् – "जे आवि मंदि त्ति गुरुं विइज्जा, डहरे इमे अप्पसुअ त्ति नच्चा । हीलंति मिच्छं पडिवज्जमाणा, कुणंति आसायण ते गुरुणं ॥१॥ [ द.वै.९/१/२] पगईइ मंदा वि हवंति एगे, डहरा वि जे सुअबुद्धोववेआ। आयारमंता गुणसुट्ठिअप्पा, जे हीलिआ सिहीरिव भासकुज्जा ॥२॥ [ द.वै.९/१/३] जे आवि नागं डहरंति णच्चा, आसायए से अहिआय होइ । एवायरिअंपि हु हीलयंतो निअच्छई जाइपहं खु मंदे" ॥३॥[ दश. ९।१।४]
न चैकादिगुणहीनोऽपि मूलगुणसम्पन्नो गुरुस्त्याज्यः । तदुक्तं पञ्चाशके"गुरुगुणरहिओ अ इहं, दट्ठव्वो मूलगुणविउत्तो जो।
ण उ गुणमेत्तविहीणो त्ति चंडरुद्दो उदाहरणं" ॥१॥[ पञ्चा.११॥३५] _ 'मूलगुणवियुक्त इति, महाव्रतरहितः सम्यग्ज्ञानक्रियारहितो वेति' तवृत्तिः । कतिपयगुणहीनस्यापि गुरोर्वर्जनीयत्वे बकुशकुशीलैरेव तीर्थप्रवृत्तेः कस्याप्यवर्जनीयत्वानापत्तेः । तदुक्तं धर्मरत्नप्रकरणे -
१. सेवणा-मुः ॥ २. सुद्धदेसना-इति धर्मरत्नप्र० । शुद्धदेशना-इति तत्रैववृत्तौ ॥ ३. डहरमु० । डहरो P.C. ॥ ४. करंति-दशवै० ।। ५. अग्गिरिव-मु०॥
D:\new/d-3.pm5\3rd proof