________________
प्रव्रज्यासामाचारी - श्लो० ८४-८५ ॥]
वासानभिमन्त्र्य क्षमाश्रमणदापनपूर्वकं 'सम्यक्त्वसामायिकश्रुतसामायिकसर्वविरतिसामायिकआरोवावणिअं नंदिकरावणियं वासनिक्खेवं करेहित्ति भाणयन् शिष्यस्य शिरसि वासान् क्षिपति । यस्तु पूर्वप्रतिपन्नसम्यक्त्वादिस्तं सर्वविरतिसामायिकआरोवावणियमित्याद्येव भाणयति । तओ पुव्वं व देवे वंदेइ, जाव जयवीयरायेत्यादि । तओ नियमियतेण वासे अभिमंतिय दत्तखमासमणं सीसं भणावेइ 'ममं पव्वावेह' 'ममं वेसं समप्पेह' तओ सूरी उट्ठाय नमुक्कारपुव्वं 'सुगृहीतं करेहित्ति भणतो सीसदक्खिणबाहासंमुहं रओहरणदसिआओ करेंतो पुव्वाभिमुहो ( उत्तरमुहो) वा सीसस्स वेसं समप्पेइ, सीसो इच्छंति भणिय ईसाणदिसिं गंतुं आभरणाइअलंकारं ओमुयइ, वेसं परिहइ, पुणो सूरिसमीवमागम्म वंदित्ता भणइ -' इच्छकारि भगवन् ! मम मुंडावेह' 'सव्वविरइसामाइयं मम आरोवेह' तओ सीसो बारसावत्तं वंदणं देइ, तओ दो वि सव्वविरइसामाइयारोवणत्थं सत्तावीसुस्सासं काउस्सग्गं करिन्ति, पारित्ता चउवीसत्यं भांति, तओ पत्ताए लग्गवेलाए अब्भितरपविसमाणसासं नमुक्कारतिगमुच्चरित्तु सूरी उद्धट्ठिय(स्स ) तस्स तिन्नि अट्टओलिआओ गिण्हइ, गिण्हित्ता सनमुक्कारं तिन्नि वारं सामाइयं भणइ, सेहो वि उद्घट्ठिओ चेव भाविअप्पा अप्पाणं कयत्थं मन्नमाणो अणुकड्ढड्ड, तओ जइ पुव्वं संखेवेणं वासा अभिमंतिआ तओ इत्थ वित्थारेण वासाभिमंतणं, संघवासदाणं, तओ खमासमणपुव्वं इच्छकारि तुम्हे अम्ह सम्यक्त्वसामायिकसर्वविरतिसामायिक आरोवउ, इच्चाइखमासमणाइ दाडं पुव्वं व समवसरणं गुरुं च पयक्खिणेइ, संघो वि तस्सोवरि वासे खिवइ, एवं जाव तिन्नि वारा, तओ खमासमणं दाउं भणइ 'तुम्हाणं पवेइअं, साहूणं पवेइअं संदिसह काउस्सग्गं करेमि पुणो वंदित्ता भाइ - 'सर्वविरतिसामायिकथिरीकरणार्थं करेमि काउस्सग्गं' सत्तावीसुस्सासचिंतणं चउवीसत्थयभणनं च, तओ खमासमणपुव्वं सीसो भणइ -' इच्छकारी भगवन् ! मम नामव करेह' तओ सूरी नियनामवग्गाइदोसरहिअं गंधे खिवंतो नामं ठवेइ, तओ सस जहारायणिआए साहुणो वंदइ, सावया साहुणीओ अ तं वंदंति, तओ गुरू "माणुस्सखित्तजाइ०" [ आ०नि०/८३१ ] " चत्तारि परमंगाणि० " [ उत्तराध्ययने ३ | १ ]
[ ४८१
" देवो यत्र जिनो गुरुः शमनिधिर्धर्मः कृपावारिधिः, शुद्धैर्वर्त्तनमन्नपानवसनैर्विद्या मनः प्रीयते ।
रक्षायै वपुषः क्षमा गुणमणिश्रेणी परं भूषणं
श्रामण्यं तदवाप्य माद्यति न कः ? कल्पद्रुमाप्तौ यथा" ॥१॥[ ]
D:\new/d-3.pm5\ 3rd proof
—