________________
४७८]
[धर्मसंग्रह:-तृतीयोऽधिकारः एवं शुक्लपाक्षिको महापुरुषः संसारकान्तारपतितो मातापित्रादिसङ्गतो धर्मप्रतिबद्धो विहरेत् । तेषां च तत्रा(त्र)नियमविनाशकोऽप्राप्तसम्यक्त्वबीजादिना पुरुषमात्रेण साधयितुमशक्यः सम्भवत्सम्यक्त्वाद्यौषधो दर्शनमोहाद्युदयलक्षणः कर्मातङ्क: स्यात् । तत्र च शुक्लपाक्षिकः पुरुषो धर्मबन्धादेवं समालोचयति, यदुत-विनश्यन्ति(न्त्ये)तान्यवश्यं सम्यक्त्वाद्यौषधविरहेण । तत्सम्पादने विभाषा । कालसहानि चेमानि व्यवहारतस्ततो यथावद्गृहवासनिर्वाहचिन्तया तथा संस्थाप्य तेषां सम्यक्त्वाद्यौषधनिमित्तं स्वचारित्रलाभनिमित्तं च स्वकीयौचित्यकरणेन त्यजन् सन्नभीष्टसंयमसिद्धौ साधुरेव एष त्यागः, तत्त्वभावनातोऽत्याग एव त्यागो मिथ्याभावनातः तत्र । फलमत्र प्रधानं बुधानाम् । यतो धीरा एतद्दर्शिन आसन्नभव्याः एवं च तानि सम्यक्त्वाद्यौषधसम्पादनेन जीवयेदात्यन्तिकम अपुनर्मरणे । मरणावन्ध्यबीजयोगेन सम्भवात् , सुपुरुषोचितमेतत् । यतो दुष्प्रतिकारौ नियमात् मातापितरौ । शेषश्च यथोचितं स्वजनलोकः । एष धर्मः सज्जनानाम् , भगवानत्र ज्ञातम् , परिहरन्नकुशलानुबन्धिमातापित्रादिशोकमिति" । [धर्मबिन्दुवृत्तिः ४।३३] ततः किं कर्त्तव्यम् ? इत्याह –'गुर्विति' 'गुरुनिवेदनं' सर्वात्मना गुरोः -प्रव्राजकस्यात्मसमर्पणं कार्यमिति ॥८४॥
इत्थं प्रव्राज्यगतं विधिमभिधाय प्रव्राजकगतं तमाह -'प्रश्न' इत्यादि, 'प्रश्नः' पृच्छा प्रक्रमादुक्तरीत्योपस्थितस्य, 'साधुक्रियाख्यानं' यत्याचारकथनं 'परीक्षा' परीक्षणं'कण्ठतः' पाठतः ‘सामायिकादिसूत्रस्यार्पणं' दानं 'चैत्यनुत्यादि' चैत्यवन्दनाद्यनुष्ठानम् , चकारो गम्यस्तद्विधिर्भवतीति प्राग्वद्योज्यम् । इदमुक्तं भवति-सद्धर्मकथाक्षिप्ततया प्रव्रज्याऽऽदानाभिमुख्यमागतो भव्यजन्तुः प्रच्छनीयो यथा –को वत्स ! त्वम् ?, किंनिमित्तं वा प्रव्रजसि ?, ततो यद्यसौ कुलपुत्रकस्तगरानगरादिसुन्दरक्षेत्रोत्पन्नः सर्वाशुभोद्भवभवव्याधिक्षयनिमित्तमेवाहं भगवन् ! प्रव्रजितुमुद्यत इत्युत्तरं कुरुते तदाऽसौ प्रश्नशुद्धः । स च दीक्ष्योऽन्यस्तु भजनीय इति प्रसङ्गतो ज्ञेयम् । यतः पञ्चवस्तुके -
"कुलपुत्तो तगराए, असुहभवक्खयणिमित्तमेवेह ।
पव्वामि अहंभंते !, ईइ गिज्झो भयण सेसेसु"॥१॥[प.व./गा.११७ ] त्ति। ततोऽस्य प्रव्रज्या दुरनुचरा कापुरुषाणाम् , आरम्भनिवृत्तानां पुनरिह परभवे च परमकल्याणलाभः, तथा यथैव जिनानामाज्ञा सम्यगाराधिता मोक्षफला तथैव विराधिता संसारफलदुःखदायिनी । तथा (यथा) कुष्ठादिव्याधिमान् क्रियां -चिकित्सां प्रतिपद्या
१. इह गि” मु० । इइ ग L.P.C. । इइ गे' इति पञ्चवस्तुके ।। २. ततो(देया)स्य मु० ॥
D:\new/d-3.pm53rd proof