________________
प्रव्रज्यायोग्यगुणाः -श्लो० ७२-७७॥]
[४६५ साकेअ कोसला ६ गयपुरं च कुरु ७ सोरिअंकुसत्ता य ८ । कंपिल्लं पंचाला ९ अहिछत्ता जंगला चेव १० ॥२॥ [प्र.सू.प.१, सू.१०२/गा.११३] बारावई सुरट्ठा ११ मिहिला विदेहा य १२ वच्छ कोसंबी १३ । नंदिपुरं संडिल्ला १४ भद्दिलपुरमेव मलया य १५ ॥३॥[प्र.सू.प.१, सू.१०२/गा.११४] वइराड वच्छ १६ वरणा अच्छा १७ तह मत्तिआवइ दसण्णा १८ । सोत्तिअवई अचेदी १९ वीअभयं सिंधुसोवीरा २० ॥४॥[प्र.सू.प.१, सू.१०२/गा.११५] महुरा य सूरसेणो २१ पावा भङ्गी अ २२ मासपुरि वट्टा २३ । सावत्थी अकुणाला २४ कोडीवरिसंचलाडा य २५॥५॥[प्र.सू.प.१,सू.१०२/गा.११६] सेअंबिआ य नगरी केअइअद्धं च २५३ आरिअं भणिअं। एत्थुप्पत्ति जिणाणं चक्कीणं रामकण्हाणं" ॥६॥ [प्र.सू.प.१, सू.१०२/गा.११७] तेषु समुत्पन्नो -लब्धजन्मा, अनार्यदेशेषु मरौ कल्पतरोरिव धर्मस्य प्राप्तेर्दुर्लभत्वात् १।
तथा 'शुद्धजातिकुलान्वितः' शुद्धा -विशुद्धवैवाह्यचतुर्वर्णान्तर्गता जाति:मातृपक्षः कुलं-पितृपक्षस्ताभ्यां समन्वितः -सम्पन्नः, [जातिकुलसम्पन्नस्य दुष्कर्मवशात् कदाचिद् विश्रोतसिकासम्भवेऽपि जातिकुलमाहात्म्योपबृंहणेन रथनेम्यादेरिव सुनिवर्त्तनीयत्वात्] २।
तथा 'क्षीणप्रायाशुभकर्मा' क्षीणप्रायाणि-बाहुल्येन क्षीणानि अशुभकर्माणिचारित्रप्रतिबन्धकानि क्लिष्टकर्माणि यस्य स तथा । अक्षीणकर्ममलस्य केनचिद्धेतुना प्रव्रज्याग्रहेऽपि सहस्रमल्लादेरिव प्रत्युतानर्थस्यैव सम्भवात् ३। __यत एव क्षीणप्रायाशुभकर्मा तत एव हेतोविशुद्धा-निर्मला धी:-बुद्धिर्यस्य स विशुद्धधीः, “बुद्धिः कर्मानुसारिणी" [ ] ति वचनात् ४ ॥७२॥ ___तथा 'दुर्लभं मानुषम्' इत्यादिरिति, विज्ञातसंसारनैर्गुण्य इत्यत्र सम्बन्धः । तत्र 'मानुषं' मनुष्यत्वं 'दुर्लभं' दुष्प्रापं 'चः' पुनः 'जन्म' जननं 'मरणस्य' मृत्योः 'निमित्तं' कारणं जन्मिनोऽवश्यं मरणसम्भवात् । तथा 'सम्पदः' प्रतीता: 'चपलाः' चञ्चलाः, तथा 'विषयाः' शब्दरूपरसगन्धस्पर्शाः 'दुःखहेतवः' सङ्क्लेशोत्पादकाः, 'चः' पुनः 'संयोगे विप्रयोगः' नियमात् संयुक्तस्य विचटनात् , 'च:' पुनः 'प्रतिक्षणं' प्रतिसमयं 'मरणं मृत्युरिदं च समयप्रसिद्धावीचिमरणापेक्षयेति पठ्यते च - "यामेव रात्रिं प्रथमामुपैति, गर्भे वसत्यै नरवीर ! लोकः । ततःप्रभृत्यस्खलितप्रयाणः, स प्रत्यहं मृत्युसमीपमेति" ॥१॥[ ]
D:\new/d-3.pm5\3rd proof