________________
७८८]
[धर्मसंग्रहः
पञ्चातिचाराः सम्यक्त्वे, हेयाः शङ्कन-काङ्क्षणे । विचिकित्सा कुदृष्टीनां, प्रशंसा तैश्च संस्तवः ॥४२॥ वधो बन्धश्छविच्छेदोऽतिभारारोपणं क्रुधः । भक्तपानव्यवच्छेदोऽतिचाराः प्रथमव्रते ॥४३॥ सहसाभ्याख्यानं मिथ्योपदेशो गुह्यभाषणम् । कूटलेखश्च विश्वस्तमन्त्रभेदश्च सूनृते ॥४४॥ स्तेनाहृतग्रह-स्तेनप्रयोगौ मानविप्लवः । द्विराज्यगतिरस्तेये, प्रतिरूपेण च क्रिया ॥४५॥ परविवाहकरणं, गमोऽनात्तेत्वरात्तयोः । अनङ्गक्रीडनं तीव्ररागश्च ब्रह्मणि स्मृताः ॥४६॥ धनधान्यं क्षेत्रवास्तु , रूप्यस्वर्णं च पञ्चमे । गोमनुष्यादि कुप्यं चेत्येषां सङ्ख्याव्यतिक्रमाः ॥४७॥ बन्धनात् योजनात् दानात् , गर्भतो भावतस्तथा । कृतेच्छापरिमाणस्य, न्याय्याः पञ्चापि न ह्यमी ॥४८॥ मानस्य निश्चितस्योर्ध्वाधस्तिर्यक्षु व्यतिक्रमाः । क्षेत्रवृद्धिः स्मृतिभ्रंशः, स्मृता आद्यगुणव्रते ॥४९॥ सचित्तस्तत्प्रतिबद्धः, संमिश्रोऽभिषवस्तथा । दुष्पक्वाहार इत्येते, द्वैतीयीके गुणव्रते ॥५०॥ अमी भोजनमाश्रित्य, त्यक्तव्याः कर्मतः पुनः । खरकर्मत्रिघ्नपञ्चकर्मादानानि तन्मलाः ॥५१॥ वृत्तयोऽङ्गार-विपिना-ऽनो-भाटी-स्फोटकर्मभिः । वणिज्याका दन्त-लाक्षा-रस-केश-विषाश्रिताः ॥५२॥ यन्त्रपीडनकं निर्लाञ्छनं दानं दवस्य च । सरःशोषोऽसतीपोषश्चेति पञ्चदश त्यजेत् ॥५३॥ युग्मम् ॥ प्रोक्तास्तृतीये कन्दर्पः, कौत्कुच्यं भोगभूरिता । संयुक्ताधिकरणत्वं, मौखर्यं च गुणव्रते ॥५४॥ योगदुष्प्रणिधानानि, स्मृतेरनवता(धा )रणम् । अनादरश्चेति जिनैः, प्रोक्ताः सामायिकव्रते ॥५५॥ प्रेषणा-ऽऽनयने शब्द-रूपयोरनुपातने । पुद्गलप्रेरणं चेति, मता देशावकाशिके ॥५६॥
D:\d-p.pm513rd proof