________________
परिशिष्टम् [१] धर्मसंग्रहमूलश्लोकाः ॥]
[७८७ परस्वग्रहणाच्चौर्यव्यपदेशनिबन्धनात् । या निवृत्तिस्तृतीयं तत्प्रोचे सार्वैरणुव्रतम् ॥२७॥ स्वकीयदारसन्तोषो, वजनं वाऽन्ययोषिताम् । श्रमणोपासकानां तच्चतुर्थाणुव्रतं मतम् ॥२८॥ परिग्रहस्य कृत्स्नस्यामितस्य परिवर्जनात् । इच्छापरिमाणकृति, जगदुः पञ्चमं व्रतम् ॥२९॥ ऊर्ध्वाधस्तिर्यगाशासु , नियमो गमनस्य यः । आद्यं गुणवतं प्राहुस्तद्दिग्विरमणाभिधम् ॥३०॥ भोगोपभोगयोः सङ्ख्याविधानं यत्स्वशक्तितः । भोगोपभोगमानाख्यं, तद् द्वितीयं गुणवतम् ॥३१॥ चतुर्विकृतयो निन्द्या, उदुम्बरकपञ्चकम् । हिमं विषं च करका, मृज्जाती रात्रिभोजनम् ॥३२॥ बहुबीजाऽज्ञातफले, सन्धानानन्तकायिके । वृन्ताकं चलितरसं, तुच्छं पुष्पफलादि च ॥३३॥ आमगोरससंपृक्तद्विदलं चेति वर्जयेत् । द्वाविंशतिमभक्ष्याणि, जैनधर्माधिवासितः ॥३४॥ त्रिभिर्विशेषकम् ॥ शरीराद्यर्थविकलो, यो दण्डः क्रियते जनैः । सोऽनर्थदण्डस्तत्त्यागस्तार्तीयीकं गुणव्रतम् ॥३५॥ सोऽपध्यानं पापकर्मोपदेशो हिंसकापर्णम् । प्रमादाचरणं चेति, प्रोक्तोऽर्हद्भिश्चतुर्विधः ॥३६॥ सावद्यकर्ममुक्तस्य, दुर्ध्यानरहितस्य च । समभावो मुहूर्तं तद् व्रतं सामायिकाह्वयम् ॥३७॥ संक्षेपणं गृहीतस्य, परिमाणस्य दिग्व्रते । यत्स्वल्पकालं तद् ज्ञेयं, व्रतं देशावकाशिकम् ॥३८॥ आहार-तनुसत्कारा-ऽब्रह्म-सावद्यकर्मणाम् । त्यागः पर्वचतुष्टय्यां, तद्विदुः पौषधव्रतम् ॥३९॥ आहारवस्त्रपात्रादेः, प्रदानमतिथेच्दा । उदीरितं तदतिथिसंविभागवतं जिनैः ॥४०॥ एषां निरतिचाराणां, पालनं शुद्धभावतः । पञ्च पञ्चातिचाराश्च, सम्यक्त्वे च प्रतिव्रते ॥४१॥
D:\d-p.pm5\3rd proof