________________
अथ प्रशस्तिः ॥ श्रीमद्वीरजिनेन्द्रपट्टपदवीसीमन्तिनीमण्डनं, प्रख्यावानजनिष्ट हीरविजयः सूरिः सतामग्रणीः । येनाकब्बरराट् प्रबोध्य विहितो दुष्कर्मकर्ताऽप्यहो; धर्मोक्त्या त्रिदिवस्य केशिगणिनेवार्हः प्रदेशी नृपः ॥१॥ अमलमलमकार्षीत् सद्गुरोस्तस्य पढें, विजयिविजयसेनः सूरिरुग्रप्रतापः । महति सदसि शाहेर्वादिनो निष्प्रतापान् , रविरिव निजगोभिस्तारकान् यश्चकार ॥२॥ विजयतिलकसूरिभूरिसूरिप्रकृष्टो, दिनमणिरुदयाद्रौ तस्य पट्टे बभूव । कुमततिमिरमुग्रं प्रास्य शुद्धोपदेशप्रसृमरकिरणैर्यो बूबुधद् भव्यपद्मान् ॥३॥ तदीये पट्टेऽभूद् विजयिविजयानन्दसुगुरुर्यशस्वी तेजस्वी मधुरवचन: सौम्यवदनः । कषायैर्निर्मुक्तः प्रशमगुणयुक्तः सुविहितस्तपागच्छाधीशः सकलवसुधाधीशमहितः ॥४॥ जयति विजयराजः सूरिरेतस्य पट्टे, सकलगुणगरिष्ठः शिष्टलोकैः प्रशस्यः ।। प्रथितपृथुजयश्रीरुग्रपुण्यप्रभावः, कलितसकलशास्त्रः प्रास्तमिथ्यात्वजालः ॥५॥ तदनुपट्टपतिविहितोऽधुना विजयराजतपागणभूभुजा । विजयमान इति प्रथिताह्वयो विजयतेऽतुलभाग्यनिधिः सुधीः ॥६।। इतश्च विजयानन्दसूरीणां, विनेया विनयान्विताः । श्रीशान्तिविजयाह्वानाः, शोभन्ते पण्डितोत्तमाः ॥७॥ आजन्मादपि शीलसत्यमृदुताक्षान्त्यार्जवाद्या गुणा, भूयांसो गुरुभक्तता च विपुला येषु प्रकृष्टा भृशम् । प्रोत्साहाय गुणार्थिनां स्वगुरुभिर्व्यक्तीकृता भूतले; सर्वत्राखिलगच्छकार्यविनियोगेन प्रसन्नात्मभिः ॥८॥
१. L.P.C.। यद्भूव(श्चकार)-मु० ॥ २. C. संशो० P.L. । कारि भव्यान् सुबोधान् C. मूल । भव्यपद्मांश्चकार-मु० ॥ ३. L.P. | अपि-मु० ॥
D:\new/d-3.pm53rd proof