________________
७४८ ]
तं च ण सिस्सिणिगाओ उचिए विसयंमि होइ उ सलद्धी ।
काला ( परिण्णा )हिं तहा, पत्तंमि न लहुस्सदोसा वि" ॥२॥ [पञ्च./ १३३४ ] त्ति ।
[ धर्मसंग्रहः - तृतीयोऽधिकारः
जातसमाप्तविभाषा चासां बहुतरदोषसम्भवात् सूत्रानुसारेण द्विगुणादिरूपाऽधिका कर्त्तव्या । यदुक्तं तत्रैव -
"जायसमत्तविभासा, बहुतरदोसा इमासि कायव्वा ।
सुत्ताणुसारओ खलु अहिगाइ कयं पसंगेणं" ॥१॥ [पञ्च./१३३५ ] इति ॥१४०॥ इत्युक्तोऽनुयोगगणानुज्ञारूपः सप्रपञ्चः सापेक्षयतिधर्मः । साम्प्रतं शेषपदानु– ज्ञामतिदिशन्नाह -
उपाध्यायपदादीनामप्यनुज्ञैवमेव च ।
आदि
गीतार्थत्वगुणस्तुल्यस्तेषु व्यक्त्या त्वमी क्रमात् ॥१४१॥ उप - समीपे एत्याधीयते शिष्यैर्यस्मात् स उपाध्यायस्तस्य पदं - स्थानम्, शब्दात् प्रवर्त्तक-स्थविर- गणावच्छेदकपदग्रहः, तेषां, न केवलमाचार्यपदस्येत्यपिशब्दार्थः, 'अनुज्ञा' अनुमति: ' एवं ' गणानुज्ञावदेव ज्ञेया, साऽप्युभयोः सापेक्षयतिधर्मो भवतीति सम्बन्धः, ‘चः’ समुच्चये अयं भावः - उपाध्यायत्वादिषु चतुर्ष्वपि पदेषु विधिः सर्वो गणानुज्ञोक्त एव द्रष्टव्यः, नवरमुपाध्यायपदे शिष्यस्य निषद्या क्रियते, तथा नन्दिभणनानन्तरं लग्नवेलायां दक्षिणकर्णे मन्त्रश्चायं वृद्धवर्द्धमानविद्यालक्षणो वारत्रयं कथ्यते -
-
44
"औं नमो अरिहंताणं ओं नमो सिद्धाणं ॐ नमो आयरियाणं ओं नमो उवज्झायाणं औँ नमो लोए सव्वसाहूणं ओं नमो ओहिजिणाणं ओं नमो परमोहिजिणाणं औँ नम सव्वोहिजिणाणं औँ नमो अणंतोहिजिणाणं औँ नमो अरहओ भगवओ महावीरस्स सिज्झउ मे भगवई महई महाविज्जा वीरे वीरे महावीरे जयवीरे सेणवीरे वद्धमाणवीरे जाए विजए जयंते अपराजिए अणिहए औँ ह्रीं स्वाहा "
‘“उवयारो चउत्थेण साहिज्जइ, पव्वज्जोवद्वावणागणिजोगपइट्टाउत्तमट्ठपडिवत्तिमाइएसु कज्जेसु सत्तवाराए जविआए गंधुक्खेवे कए नित्थारगपारगा होह पूआसक्कारिहो अ" [ ] इति ।
प्रवर्त्तक-स्थविर-गणावच्छेदका अप्येवमेव, नवरमेतेषु निषद्या न क्रियते, मन्त्रः पुनर्वर्द्धमानविद्या । सा चेयम् -
१. काला(परिण्णा)हिं-मु० ॥ २. C. P. मूल । महइ महावीरवद्धमाणसामिस्स - L. P. संशो० ॥ ३. P.C. । होंति - मु० ॥ ४ । 'हा- मु० ॥
D:\new/d-3.pm5\3rd proof