________________
सारणाऽकरणे प्रायश्चित्तम् , स्वलब्धियोग्यता -श्लो० १३८/१३९॥] [७४५ कहं ?, गो० ! अन्नत्थ गच्छे पविसित्ताणं तस्स संतिएणं सिरिगारेणऽविहिए समाणे अण्णत्थ गच्छेसु पवेसमेव ण लभेज्जा तया णं किं कुव्विज्जा ?, गो० ! सव्वपयारेणं तस्स संतिअं सिरिकारं फुसाविज्जा, से भयवं ! केणं पयारेणं तस्स संतिअं सिरिआरं सव्वपयारेणं फुसि हविज्जा ?, गो० ! अक्खरेसु , से भयवं किंणामे ते अक्खरे ?, गो० ! जहा णं अपडिग्गाही कालंतरेसुं पि अहं इमस्स सीसाणं सीसिणीणं वा, से भयवं ! जया णं एवंविहे अक्खरे ण पयाइ तया णं किं करिज्जा ?, गो० ! जया णं एवंविहे अक्खरेण पयाइ तया णं आसन्नपावयणीणं पकहित्ता णं चउत्थादीहिं समक्कमित्ताणं अक्खरे दावेज्जा, से भयवं ! जया णं एएणं पयारेणं से णं कुगुरू अक्खरे ण पदेज्जा तया णं किं कुज्जा ?, गो० ! जया णं एएणं पयारेणं से णं कुगुरू अक्खरे ण पदेज्जा, तया णं संघबज्झे उवइसेज्जा''[म०नि०प्रथमचूला सू० १४ ] इत्यादि।
अथैवं कुगुरोरपि त्यागः सत्येव गणान्तरसंक्रमणे उचितो न त्वन्यथा । यतः -
"भिक्खूअगणाओ अवक्कम इच्छेज्जा अन्नगणं संभोगवडिआए उवसंपज्जित्तए, नो से कप्पइ अणापुच्छित्ता आयरिअंवा जाव अन्नं गणं संभोगवडिआए उवसंपज्जित्ता णं विहरित्तए, कप्पइ से आपुच्छित्ता आयरिअंजाव विहरित्तए, ते असे विअरंति एवं से कप्पइ जाव विहरित्तए, ते असे णो वितरंति एवं से णो कप्पइ जाव विहरित्तए, *जत्थुत्तरिअं धम्मविणयं लभेज्जा, एवं से कप्पइ अन्नं गणं संभोगवडिआए उवसंपज्जित्ताणं विहरित्तए* जत्थुत्तरिअं धम्मविणयं णो लभेज्जा, एवं से णो कप्पइ अन्नं गणं जाव विहरित्तए" [ बृहत्कल्पसूत्रे उ० ४ सू० २३ ] त्ति ।
गणान्तरसंक्रमश्च संविग्न: संविग्नं गणं संक्रामति १ संविग्नोऽसंविग्नम् २ असंविग्नः संविग्नम् ३ असंविग्नोऽसंविग्नम् ४ इति चतुर्विधः । तत्राद्यभङ्गे यावद्दिवसान् संविग्नेभ्यः स्फिटितस्तद्दिनादारभ्यालोचितः सन् शुद्धः १, द्वितीये बहवो दोषाः २, तृतीये यदि गीतार्थस्तदा स्वयमेव महाव्रतान्युच्चार्य मार्गे नवोपधिमुत्पाद्य प्रविशति, यद्यगीतार्थस्तदा गुरुपावें व्रतानि गृह्णाति, पूर्वोपधित्यागे च शुद्धः ३, चतुर्थे त्वविधि४रित्यादिविस्तरः कल्पादिग्रन्थादवसेयः । इत्यलं प्रसङ्गेन ॥१३८।। अथ स्वलब्धियोग्यतामाह -
दीक्षावय:परिणतो, धृतिमाननुवर्तकः ।
स्वलब्धियोग्यः पीठादिज्ञाता पिण्डैषणादिवित् ॥१३९॥ १. * * | चिह्नद्वयमध्यवर्तिपाठः मु० नास्ति ।।
D:\new/d-3.pm5\3rd proof