________________
७४४]
[धर्मसंग्रहः-तृतीयोऽधिकारः यत उक्तं महानिशीथे___से भयवं ! जे णं गणी अप्पमाई भवित्ता णं सुआणुसारेणं जहुत्तविहाणेहिं चेव सययं अहन्निसं गच्छंण सारवेज्जा तस्स किं पायच्छित्तमुवइसेज्जा?, गो० अप्पउत्तीपारंचिअं उवइसेज्जा" तथा "से भयवं ! जस्स उण गणिणो सव्वपमायालंबणविप्पमुक्कस्सावि णं सुआणुसारेणं जहुत्तविहाणेहिं चेव सययं अहन्निसं गच्छं सारवेमाणस्स उ केइ तहाविहे दुट्ठसीसे न सम्मग्गं समायरेज्जा तस्स किं पच्छित्तं उवइसेज्जा ?, गो० ! उवइसेज्जा । से भयवं ! केणं अटेणं?, गो० ! जओ णं तेणं अपरिक्खिअगुणदोसे णिक्खमाविए हविज्जा एतेणं अटेणं । से भयवं! किं तं पच्छित्तं उवइसेज्जा ? गो० ! जे णं एवंगुणकलिए गणी से णं जया एवंविहे पावसीले गच्छे तिविहंतिविहेणं वोसिरित्ताणं आयहिअंणो समणुद्वेज्जा तया णं संघबज्झे उवइसेज्जा । से भयवं ! जया ण गणिणा गच्छे तिविहंतिविहेणं वोसिरिए हविज्जा तया णं गच्छे आदरिज्जा? जइ संविग्गे भवित्ताणं जहुत्तं पच्छित्तमणुचरित्ता अन्नस्स गच्छाहिवइणो उवसंपज्जित्ता णं सम्मग्गमनुसरेज्जा तओ णं आयरेज्जा, अहाणं सच्छंदत्ताए तहेव चिढे तओ चउव्विहस्सावि समणसंघस्स बज्झं तं गच्छो णो आयरेज्जा"[महानिशीथे प्रथमचूला सू०१३]
प्रमादिनो गच्छमसारयतस्तु एकत्र सपिण्डितात्प्रायश्चित्ताच्चतुर्गुणं प्रायश्चित्तं । तथा च महानिशीथालापकः___ "इणमो सव्वमवि पच्छित्तं गोअमा ! जावइअं एगत्थ संपिंडिअं हविज्जा तावइअं चेव एगस्थ गच्छाहिवईणो महयरपवित्तिणीए चउग्गुणं उवइसेज्जा, जओ णं सव्वमवि एएसिं पयंसिअं हवेज्जा, अहा णं इमे चेव पमायवसं गच्छेज्जा तए णं ण तारिसाए धम्मसद्धाए किंतु मंदुच्छाहे समुद्वेज्जा, भग्गपरिणामस्स य णिरत्थगमेव कायकिलेसे, जम्हा एअं तम्हा उवचिताणंतणिरनुबंधे पुन्नपब्भारेणं समुज्जमाणे वि साहुणो ण संजुज्जंति, एवं सव्वमवि गच्छाहिवयादीणं दोसेणेव पवत्तेज्जा, एएम पवुच्चइ गोअमा ! जहा णं गच्छाहिवईणं इणमो सव्वमवि पच्छित्तं जावइअं एगस्थ संपंडिअं हविज्जा तावइअं चेव चउग्गुणं उवइसेज्जा" [ महानीशीथे प्रथमचूला सू० १२]
तादृशश्च कुगुरुः शिष्येणापि परित्याज्यो, गुरुशिष्यभावनिरासाक्षरग्रहणपूर्वं तदीयश्रीकारस्फेटनेन च सुविहितगच्छान्तरमुपसम्पद्य घोरतपोऽनुष्ठानं कर्त्तव्यम् , यस्तु तस्यैवमभ्युद्यतस्य नाक्षराणि प्रयच्छति स महापापप्रसङ्गकारी सङ्घबाह्यः कर्त्तव्यः । तथा च महानिशीथसूत्रम् - ___से भयवं ! जया णं सीसे जहुत्तसंजमकिरिआए तहाविहे अ केइ कुगुरू दिक्खं परूविज्जा, तया णं सीसे किं समणुटेज्जा ?, गो० ! घोरवीरतवसंजमे । से भयवं !
D:\new/d-3.pm5\3rd proof