________________
७४०]
[धर्मसंग्रहः-तृतीयोऽधिकारः "पुक्खरणी आयारे, आणयणा तेणगा य गीअत्थे ।
आयरिअंमि उ एए, आहरणा हुंति णायव्वा ॥१॥[व्य.सू.उ.३ भा.गा.१६८] सत्थपरिन्नाछक्कायअहिगमे पिंडउत्तरज्झाए । रुक्खे अ वसभगावो, जोहा सोही अ पुक्खरणी ॥२॥ [व्य.सू.उ.३ भा.गा.१६९] पुक्खरणीओ पुट्वि, जारिसया उ ण तारिसा इण्हि । तह वि अ पुक्खरणीओ, हवंति कज्जाइं कीरंति ॥३॥ [ व्य.सू.उ.३ भा.गा.१७० ] आयारपकप्पो अ नवमे, पुव्वंमि आसी सोही अ। तत्तो वि अ निज्जूढो, इआणि तो इह स किं न भवे ? ॥४॥[व्य.सू.उ.३ भा.गा.१७१] तुलाग्घाडणिओसोवणाइविज्जाहिं तेणगा आसी। इण्हि ताउ न संती, तहा वि किं तेणगा ण खलु ? ॥५॥ [ व्य.सू.उ.३ भा.गा.१७२] पुव्वि चउदसपुव्वी, इण्हि जहण्णो पकप्पधारी अ। मज्झिमग कप्पधारी, कह सो उ ण होइ गीअत्थो ? ॥६॥ [व्य.सू.उ.३ भा.गा.१७३ ] पुव्वि सत्थपरिणा, अहीअपढिआइ होउवट्रवणा। इण्हि छज्जीवणिया किं सा उ न होउवट्ठवणा ? ॥७॥[व्य.सू.उ.३ भा.गा.१७४] बितिअंमि बंभचेरे, पंचम उद्देस आमगंधंमी। सुत्तंमि पिंडकप्पी इह पुण पिंडेसणाए उ" ॥८॥ [व्य.सू.उ.३ भा.गा.१७५ ]
पूर्वम् आचारान्तर्गते लोकविजयनाम्नि द्वितीयेऽध्ययने य: पंचम उद्देशकस्तस्मिन् यदामगन्धिसूत्रम् – “सव्वामगन्धं परिन्नाय निरामगंधो परिव्वए"[आचा०सू० ८७] त्ति, तस्मिन् सूत्रतोऽर्थतश्चाधीते पिण्डकल्पी आसीत् , इदानीं पुनर्दशवैकालिकान्तर्गतायां पिण्डैषणायां सूत्रतोऽर्थतश्चाधीतायां पिण्डकल्पिकः क्रियते, सोऽपि च भवति तादृश इति । "आयारस्स उ उवरिं, उत्तरज्झयणाओ आसि पुटिव तु । दसवेआलिअ उवरिं, इआणि ते किं न होंती उ? ॥९॥ [व्य.सू.उ.३ भा.गा.१७६ ] मत्तंगाइ तरुवर, न संति इण्हि न होती किं रुक्खा । महजूहाहिवदप्पिअपुचि वसभा ण पुण इण्हि ॥१०॥ [व्य.सू.उ.३ भा.गा.१७७ ] पुट्वि कोडीबद्धा, जूहावि अ नंदगोवमाईणं ।। इण्हि न संति ताई, किं जूहा ते न होंती उ? ॥११॥ [ व्य.सू.उ.३ भा.गा.१७८ ] साहस्सी मल्ला खलु , महपाणा आसि पुव्वजोहा उ। तत्तुल्ल नत्थि इण्हि, किं ते जोहा ण होती उ? ॥१२॥ [ व्य.सू.उ.३ भा.गा.१७९]
D:\new/d-3.pm53rd proof