________________
पदयोग्यगुणाः - श्लो० १३८ ॥ ]
[ ७३९
छक्कायसमारंभविवज्जी, जे णं तवसीलदाणभावणामयचउव्विहधम्मंतराय भीरू, जेणं सव्वासायणाभीरू, जे णं इड्डिरससायागारवरोद्दट्टज्झाणविमुक्के, जे णं विप्पमुक्के, जे णं सव्वावस्सगुज्जुत्ते, जेणं सविसेसलद्धिजुत्ते, जेणं आवडिअपिल्लिआमंतिओ णाऽऽयरेज्जा अवज्जं, जे णं णो बहुणिद्दे, जे णं णो बहुभोई, जे णं सव्वावस्सगसज्झायज्झाणपडिमाभिग्गहे, जे णं घोरपरीसहोवसग्गेसु जिअपरीसहे, जेणं सुपत्तसंगहसीले, जे णं अपत्तपरिद्वावणविहिन्नू, जेणं अणद्वयबोंदी, जे णं परसमयससमयसम्मवियाणगे, जे णं कोहमाणमायलोहममकाररइहासखेड्डुकंदप्पणाहिअवादविप्पमुक्के, धम्मकही संसारवासविसयाभिलासादीणं वेरग्गुप्पायगे पडिबोहगे भव्वसत्ताणं, से णं गच्छणिक्खेवणजोग्गे, से णं गणी, से णं गणहरे, से णं तित्थे, से णं तित्थयरे, से णं अरहा, सेणं केवली, से णं जिणे, से णं तित्थुब्भासगे, से णं वंदे, से णं पुज्जे, से णं नम॑सणिज्जे, से णं दट्ठव्वे, से णं परमपवित्ते, से णं परमकल्लाणे, से णं परममंगल्ले, से णं सिद्धी, सेणं मुत्ती, सेणं सिवे, सेणं मोक्खे, से णं ताया, से णं संमग्गे, से णं गई, सेणं सग्गे, सेणं सिद्धे बुद्धे मुत्ते पारगए देवे देवदेवे, एअस्स गो० गणणिक्खेवं कुज्जा, एअस्स गणणिक्खेवं कारवेज्जा, एअस्स णं गणणिक्खेवं समणुजाणिज्जा, अन्नहा णं गो० आणाभंगे त्ति" [ म०नि० अध्ययन ५, सू० १५, पृ० ११२ ]
तथाहि कालोचिता दृढमहाव्रतत्व-शुद्धगीतार्थत्व-सारकत्वादिरूपा (गुणाः) जघन्यतोऽपि द्रष्टव्याः । यतः उक्तं सपूर्वपक्षं व्यवहारभाष्ये -
"पुव्वं वण्णेऊणं, दीहपरियायसंघयणसद्धं ।
दसपुव्वीए धीरे, मज्जाररुअप्परूवणया" ॥१॥ [ व्य.भा.उ.३ गा.१६७ ] व्याख्या –पूर्वमाचार्यपदयोग्यस्य दीर्घः पर्यायो वर्णितः, संहननं चातिविशिष्टं, श्रद्धा चाप्युत्तमा, आगमत आचार्यपदयोग्या दशपूर्विका धीरा बुद्धिचतुष्टयेन राजमाना:, एवं वर्णयित्वा यदिदानीं प्ररूपयत त्रिवर्षपर्याय आचारप्रकल्पधरः उपाध्यायः स्थाप्यते, पञ्चवर्षपर्यायो दशाकल्पव्यवहारधर इत्यादि, सैषा प्ररूपणा मार्जाररुतम्, यथा मार्जारः पूर्वं महता शब्देनाऽऽरटति, पश्चाच्छनैः शनैः स्वयमपि श्रोतुमशक्यं, एवं त्वमपि पूर्वमुच्चैः शब्दितवान् पश्चाच्छनैरिति । सूरिराह - सत्यमेतत्, केवलं पूर्वमतिशयितवस्तुस्थितमधिकृत्योक्तम्, सम्प्रति तु कालानुरूपं प्रज्ञाप्यत इत्यदोषः । तथा चात्र दृष्टान्ताः -
१. आचार्य श्री मित्रानन्दसूरिसम्पादितस्य श्रीपद्मविजयजी गणिवरग्रन्थामाला (पुष्प-१७) प्रकाशितस्य फोटोझेरोक्षपद्धत्या मुद्रितस्य इदं पृष्ठाङ्कमिति ज्ञेयम् ॥ २. गुणाः - L.P. C. नास्ति ॥
D:\new/d-3.pm5\3rd proof