________________
७३२]
[धर्मसंग्रहः-तृतीयोऽधिकारः ताओ उवउत्तो गिण्हइ, तओ गुरू तस्स नामं करीय निसिज्जाओ उद्धेइ, सीसो तत्थ निसीअइ, अहासंनिहीयसंघसहिओ गुरू तस्स वंदणं देइ, इदं च तुल्यगुणख्यापनार्थमुभयोरपि न दोषाय । यदाह -
"आयरियनिसिज्जाए, उवविसणं वंदणं च तह गुरुणा ।
तुल्लगुणखावणत्थं, न तया दुटुं दुवेण्हं पि" ॥१॥[सामाचारी द्वार११] तओ 'वखाणं करेह'त्ति गुरुणा वुत्ते तत्थ ठिओ चेव अहिणवसूरी नंदिमाइयं परिसाणुरूवं वा वक्खाणं करेइ, तस्समत्तीए संघो तं वंदइ, तओ निसिज्जाओ उढेइ, गुरवो तत्थ निसीइत्ता उववूहति । यथा -
"धन्यस्त्वं येन विज्ञातः, संसारगिरिदारकः । वज्रवद् दुर्भिदश्चायं, महाभाग ! जिनागमः ॥१॥ इदं चारोपितं यत्ते, पदं तत्संपदां पदम् । श्रीगौतमसुधर्मादिमुनिसिंहनिषेवितम् ॥२॥ धन्येभ्यो दीयते भद्र !, धन्या एवास्य पारगाः । धन्या गत्वाऽस्य पारं च, पारं गच्छन्ति संसृतेः ॥३॥ भीतं संसारकान्तारात् , साधुवृन्दमिदं मुदा । विमोचने समर्थस्य, भवतः शरणागतम ॥४॥ अतो विधेयं यत्नेन, सारणावारणादिना ।
अपायपरिहारेण, संसारारण्यपारगम्" ॥५॥ एवं च-"तं उववूहिय विणेयजणो वि अणुसासियव्वो, यथा- "युष्माभिरपि नैवैष, सुस्थबोहित्थसन्निभः ।
संसारसागरोत्तारी, विमोक्तव्यः कदाचन ॥१॥ प्रतिकूलं न कर्त्तव्यमनुकूलरतैः सदा । भाव्यमस्य गृहत्यागो, येन वः सफलो भवेत् ॥२॥ अन्यथा जगद्वन्धूनामाज्ञालोपः कृतो भवेत् । ततो विडम्बना घोरा, भवेदत्र परत्र च ॥३॥ ततः कुलवधून्यायात् , कार्ये निर्भत्सितैरपि । यावज्जीवं न मोक्तव्यं, पादमूलममुष्य भोः ! ॥४॥ ते ज्ञानभाजनं धन्यास्ते हि निर्मलदर्शनाः । ते निष्प्रकम्पचारित्रा, ये सदा गुरुसेविनः" ॥५॥
D:\new/d-3.pm5\3rd proof