________________
७१६]
[धर्मसंग्रहः-तृतीयोऽधिकारः भिक्षां कृत्वा समुद्दिश्य चापराह्ने विवक्षितं क्षेत्रं प्रविशन्ति, तत्र चावश्यकं कृत्वा कालग्रहणादिविधि सत्यापयित्वा प्रातः स्वाध्यायं कुर्वतामर्द्धपौरुष्यामतिक्रान्तायां सङ्घाटको भिक्षामटति, यतो बालादियोग्या भिक्षाः त्रिकालं प्राप्यन्ते तत् क्षेत्रं गच्छस्य योग्यमिति । तच्च त्रिभागं कृत्वा त्रिकालं पर्यटन्तीति विधिः । ततो यत्र प्रातर्भोजनवेला पर्युषिताहारप्राप्तिर्वा तत्र प्रातः पर्यटन्ति, एवं मध्याह्नसायाह्नयोरपि भाव्यम् , तानि च कुलानि बालाद्यर्थं सम्यगवधारयन्तीत्यर्थः । तदुक्तम् - "बाले वुड्ढे सेहे, आयरिय गिलाण खवग पाहुणए। तिन्नि अ काले जहिअं, भिक्खायरिया य पाउग्गा" ॥१॥[बृ.क.भा./१४८१] इति ।
तत्र चैष क्रमः -प्रातौ साधू सङ्घाटकेन पर्यटतस्तृतीयो रक्षपाल आस्ते, तदैकस्योदरपूरकमाहारं गृहीत्वा प्रत्यावर्तेते, द्वितीयस्यां वेलायां तयोर्मध्यादेक आस्तेऽपरः प्रथमव्यवस्थितं गृहीत्वा प्रयाति, तदाप्येकस्यैव भिक्षामानयतस्तृतीयस्यां वेलायां तु द्वितीयवेलारक्षपाल: प्रथमव्यवस्थितरक्षपालेन सह पर्यटति, यश्च वारद्वयं पर्यटति स तिष्ठति, एवं त्रयाणां जनानां द्वौ द्वौ वारौ पर्यटनं योजनीयम् । किञ्च - "ओसह भेसज्जाणि य, काले अ कुले अ दाणसड्ढाइ । सग्गामे पेहित्ता पेहंति तओ परग्गामे" ॥१॥ [बृ.क.भा./१४८६ ]
अत्र च दानश्राद्धादीनि कुलानि यथा - "दाणे अभिगमसड्ढे, सम्मत्ते खलु तहेव मिच्छत्ते । मामाए अचियत्ते, कुलाइँ जाणंति गीअत्था" ॥१॥ [ बृ.क.भा./१४८९]
दानश्राद्धानि प्रकृत्यैव दानरुचीनि, अभिगमश्राद्धानि प्रतिपन्नाणुव्रतानि, मामकानि मा मदीयं गृहं श्रमणाः प्रविशन्त्विति प्रतिषेधकारीणीति, तथोपाश्रयान् सदोषान् निर्दोषान् वा जानन्ति, ज्ञात्वा च पूर्वाभिमुखवामपाश्र्वोपविष्टवृषभाकारं क्षेत्रं बुद्ध्या परिकल्प्य प्रशस्तस्थानेषु वसतिं गृह्णन्ति, ताश्च गृह्णद्भिर्गच्छयोग्यं तृणडगलछारमल्लकादि वस्त्रपात्रयोर्बहिर्द्धावनस्थानं स्वाध्यायादिहेतोः प्राङ्गणादाववस्थानमकालसंज्ञाव्युत्सर्जनं ग्लानस्य प्राघूर्णकादेर्वा निवातप्रवाताधवकाशस्थापनेन समाधिसम्पादनञ्चानुज्ञापनीयम् । अथ च कियच्चिरं भवन्तोऽत्र स्थास्यन्तीतिशय्यातरेण पृष्टे यावद्युष्माकं गुरूणां च प्रतिभाति तावदेव स्थास्यामः, स्थितिस्त्वस्माकमेकत्र क्षेत्रे निर्व्याघाते मासमेकं व्याघाते तु हीनमधिकं वेति वदन्ति, न तु निर्धारवाक्यम् , तथा कियन्तो यूयमिहावस्थास्यथेति पृष्टे गुरवः समुद्रसमाः
१. खमग-इति बृहत्कल्पभाष्ये पाठः ।।
D:\new/d-3.pm53rd proof