________________
कुसंसर्गत्यागेऽपवादादिस्वरूपम् -श्लो० १२५॥]
[७०९ एवमाहारादिदानादानयोरपि कारणानि ज्ञेयानि । यतस्तत्रैव - "असिवे अवमोअरिए, रायदुढे भए व गेलन्ने ।
अद्धाण रोहए वा, दिज्जा अहवा पडिच्छेज्जा" ॥१॥[ओ.नि./११२] तथा आचाराङ्गेऽपि –“से भिक्खू वा २ जाव समाणे से जं पुण जाणेज्जा समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुव्वपविलृ पेहाए णो तेसिं संलोए सपडिदुवारे चिट्ठज्जा, सेत्तं आयाए एगंतमवक्कमेज्जा २ अणावायमसंलोए चिट्ठज्जा, से परो तस्स असणं वा ४ आहट्ट दलएज्जा से तमेवं वदेज्जा आउसंतो समणा ! इमे असणे वा ४ सव्वजणाए णिसिढे तं भुंजह वा णं परिभा[य]एह वा, तं वेगइतो पडिगाहेत्ता तुसिणीओ उवेहेज्जा, अविआई एवं मम मेव सिआ माइठाणं संफासे, णो एवं करेज्जा, सेत्तं आयाए तत्थ गच्छेज्जा, से पुव्वामेव आलोएज्जा-आउसंतो णं समणा ! इमे असणे वा ४ सव्वजणो णिसटे तं भुंजह व णं परिभाएह व णं, से णेवं वदंतं परो वएज्जा-आउसंतो समणा ! तुमं चेव णं परिभाएहि, से तत्थ परिभाएमाणो अप्पणो खद्धं २ डायं २ ऊसढं २ रसिअं २ मणुण्णं २ णिद्धं २ लुक्खं २ से तत्थ अमुच्छिए अगिद्धे अगढिए अणज्झोववण्णे बहुसमए परिभाएज्जा, से णं परिभाएमाणं परो वएज्जा -आउसंतो समणा ! मा ण तुमं परिभाएहि सव्वे वेगइआओ खामो वा पिवामो वा, से तत्थ भुंजमाणे णो अप्पणो खद्धं २ जाव लुक्खं, से तत्थ अमुच्छिए बहुसममेव भुंजेज्ज वा पीइज्ज वा" [२।१५।२९ सू० ३५७] इति । ___'खद्धं'ति प्रचुरं 'डाय'ति शाकं 'उस्सढं'ति उत्सृतं वर्णादिगुणोपेतम् , शेषं सुगमम् । तत्र परतीथिकैः सार्धं न भोक्तव्यम् , स्वयूथ्यैश्च पार्श्वस्थादिभिः सहासाम्भोगिकैः सहौघालोचनां दत्त्वा भुञ्जानानामयं विधिस्तद्यथा –से तत्थ भुञ्जमाणे इत्यादि सुगमम् इति वृत्तिलेशः । वस्त्रादिदानादानयोरप्येवम् – "इमो अववाओ-गिही अण्णतिथिओ वा सेहो पव्वइउकामो तं दिज्जइ, जत्थ सुलभवत्थं तम्मि *विसये अन्तरा वा असिवाइ हुज्जा, एवमाइ कारणेहिं तं विसयमगच्छंतो इह अलभंतो पासत्थाइ वत्थं* गिण्हिज्जा वा दिज्जा वा, तेसिं अद्धाणे वा वच्चंता मसिआ अन्नओ अलभंता पासत्थाइ वत्थं गिण्हिज्जा, हिमदेसे वा सीआभिभूआ पाडिहारिअं गिण्हिज्जा, गिलाणस्स वा अत्थुरणाइ जाइज्जा एवमाइ" [ ] तथा वाचनादानेऽपि "इमो पासत्थाइसु अववाओ त्ति -उवसंपया
१. परिभायएणं वा-P.C. । परिभाएह-इति आचाराङ्गे ॥ २. L.P.C. मम मेस-मु० । ममामेवइति आचाराने ॥ ३. “ए व-C. || ४. णमेवं-इति आचाराने ॥ ५. बहुसममेव-इति आचाराने । ६. * * चिह्नद्वयमध्यवर्तिपाठः मु० C. नास्ति, L.P. अस्ति ।। ७. P. संशो० । पासत्था वत्थं-मु० C. मूल । पासत्था उ वत्थं C. संशो० ॥
D:\new/d-3.pm5\3rd proof