________________
पञ्चाचारस्वरूपम् -श्लो० १२५॥]
[७०१ ___शुश्रूषादिश्च दर्शनविनयः । यदाहुः - "सुस्सूसणा यऽणासायणा य, विणओ अ दंसणे दुविहा । दंसणगुणाहिएसुं , किज्जइ सुस्सूसणाविणओ ॥१॥[ द.वै.नि./४८वृ.] सक्कारोऽब्भुट्ठाणं, सम्माणासणअभिग्गहो तह य । आसणअणुप्पयाणं, किइकम्मं अंजलिगहो अ॥२॥ [ द.वै.नि./४८वृ.] इंतस्सणुगच्छणया, ठिअस्स तह पजुवासणाभिहिआ। गच्छंताणुव्वयणं, एसो सुस्सूसणाविणओ" ॥३॥ [ द.वै.नि./४८वृ.]
सत्कारः स्तवनादिभिः, सन्मानो वस्त्रादिभिः, आसनाभिग्रहस्तिष्ठतेतिनिवेदनम् , आसनानप्रदानं च स्थानात स्थानान्तरे आसनस्य मोचनम . शेषं स्पष्टम । अनाशातनाविनयः पुनः पञ्चदशविधः । स च यथा - "तित्थयर १ धम्म २ आयरिअ ३ वायग ४ थेरे ५ कुले ६ गणे ७ संघे ८ । संभोइअ ९ किरिआए १०, मइणाणाईण य तहेव य १५ ॥१॥[ द.वै.नि./४८वृ.]
[क्रिया चास्तिवादरूपा] कायव्वा पुण भत्ती, बहुमाणो तहय वन्नवाओ य । अरहंतमाइआणं, केवलनाणावसाणाणं" ॥२॥ [ द.वै.नि./४८वृ.]
भक्तिर्बाह्या प्रतिपत्तिः, बहुमानश्चान्तर: प्रीतिविशेषः, वर्णवादो गुणग्रहणम् , चारित्रविनयः पुनः - "सामाइआइचरणस्स, सद्दहाणं तहेव काएणं । संफासणं परूवणमहपुरओ भव्वसत्ताणं ॥१॥ [ द.वै.नि./४८वृ.] तथा- "मणवइकाइअविणओ, आयरिआईण सव्वकालं पि।
अकसलमणाइरोहो, कसलाणमदीरणं तहय" ॥२॥[द.वै.नि./४८व.] तथोपचारेण -सुखकारिक्रियाविशेषेण निर्वत्त औपचारिकः, स चासौ विनयश्चेति समासः । स च सप्तधा -
"अब्भासऽच्छणछंदाणुवत्तणंकयपडिकिई तहय ।
कारिअनिमित्तकरणं, दुक्खत्तगवेसणं तह य ॥१॥[ द.वै.नि./४८वृ.] तह देसकालजाणण, सव्वत्थे सु] तहय अणुमई भणिआ।
उवयारिओ उ विणओ, एसो भणिओ समासेणं" ॥२॥[ द.वै.नि./४८वृ.] १. L.P.C. । °न विषयः-मु० ॥ २. तुला-दशवैकालिकसूत्रस्य हारिभद्रीयवृत्तिः [नियुक्ति गा० ४८], प्रवचनसारोद्धारटीका भा० १ प० १७८ ॥ ३. L.P.C. | मनोवाक्कायविनयः पुनः मण मु० ॥
D:\new/d-3.pm5\3rd proof