________________
७००]
[धर्मसंग्रहः-तृतीयोऽधिकारः ___ अयं भावः -अल्पाहारोनोदरिका एककवलादारभ्याष्टौ यावत् अत्राप्येककवलमाना जघन्याऽष्टकवलमानोत्कृष्टा, शेषा तु मध्यमा, एवमग्रेऽपि भाव्यम् । आहारमानं तु पुंसां द्वात्रिंशत्कवला: स्त्रियस्त्वष्टाविंशतिरिति तदनुसारेण न्यूनाहारादिकं भावनीयम् , भावत ऊनोदरिका क्रोधादित्याग इति । तथा वर्त्ततेऽनयेति वृत्तिः -भैक्ष्यं तस्याः संक्षेपणं - हासः, तच्च दत्तिपरिमाणकरणरूपम् एक-द्वि-त्र्याद्यगारनियमो रथ्या-ग्रामा-ऽर्द्धग्रामनियमश्च । अत्रैव द्रव्याद्यभिग्रहा अन्तर्भवन्ति । तथा रसानां मतुब्लोपाद् विशिष्टरसवतां वृष्याणां विकारहेतूनामत एव विकृतिशब्दवाच्यानां मद्यादिचतुर्णां दुग्धादिषण्णां च त्यागो - वर्जनं रसत्यागः । तथा कायः-शरीरं तस्य संक्लेशः -शास्त्राविरोधेन बाधनम् , अत्र च तनोरचेतनत्वेऽपि शरीर-शरीरिणोः कथञ्चिदभेदात् कायक्लेश आत्मक्लेशोऽपि संभवत्येव स च विशिष्टासनकरणेनाप्रतिकर्मशरीरत्वकेशोल्लुञ्चनादिना वाऽवसेयः, अयं च स्वकृतक्लेशानुभवरूपः परीषहास्तु स्वपरकृतक्लेशरूपा इति कायक्लेशस्य परीषहेभ्यो भेदः । तथा संलीनता-गुप्तता, सा चेन्द्रियकषाययोगविषया विविक्तशय्यासनता चेति चतुर्द्धा, इन्द्रियादिगुप्तता च व्याख्यातप्राया, विविक्तशय्यासनतां(ता) चैकान्तेऽनाबाधे असंसक्ते पशपण्डकादिवजिते शन्यागार-देवकल-सभा-पर्वतगहादीनामन्यतमस्मिन् स्थानेऽवस्थानम् इति षट्प्रकारं बाह्यं तपः । बाह्यत्वं च बाह्यद्रव्याद्यपेक्षत्वात् परप्रत्यक्षत्वात् बाह्यशरीरतापकत्वात् कुतीथिकैर्गृहस्थैश्चापि विधेयत्वाच्च । आभ्यन्तरं तपस्त्वेवम् –
"पायच्छित्तं विणओ, वेआवच्चं तहेव सज्झाओ।
झाणं उस्सग्गो वि अ, अभितरओ तवो होइ" ॥१॥ [ द.वै.नि./४८] मूलोत्तरगुणेषु स्वल्पोऽप्यतिचारश्चित्तं मलिनयतीति तच्छुद्ध्यर्थं प्रायश्चित्तं "प्रायः पापं विनिर्दिष्टम् , चित्तं तस्य विशोधनम्" [ ] इत्युक्तेः, अथवा प्रकर्षेण -अयते गच्छत्यस्मादाचारधर्म इति प्रायो -मुनिलोकस्तेन चिन्त्यते -स्मर्यतेऽतिचारविशुद्ध्यर्थमिति निरुक्तात् प्रायश्चित्तमनुष्ठानविशेषः, तच्च दशविधमुपरिष्टाद्वक्ष्यते । तथा विनीयते – क्षिप्यतेऽष्टप्रकारं कर्मानेनेति विनयः, स च ज्ञानादिभेदात् सप्तधा । यदाहुः -
"नाणे दंसणचरणे, मणवयकाओवयारविणआ अ। नाणे पंचुवयारो, मइनाणाईण सद्दहणं ॥१॥ [ द.वै.नि./४८वृ.] भत्ती तह बहुमाणो, तद्दिद्रुत्थाण सम्मभावणया । विहिगहणब्भासो वि अ, एसो विणओ जिणाभिहिओ" ॥२॥[ द.वै.नि./४८वृ.]
D:\new/d-3.pm5\3rd proof