________________
६९८]
[धर्मसंग्रह:-तृतीयोऽधिकारः ____ अयं भावः -कोऽपि राजसेवको स्वभार्यां परिष्ठाप्य देशान्तरे गतः, सा च निष्क्रान्ता, ततः सोऽर्थजातं मार्गयति, तदाऽग्लानापि ग्लानकरणाद्युपायेन रक्ष्या, एवमपि तेनामुच्यमानायामर्थजातमपि दत्त्वा तस्मान्मोच्या । तथा कोऽपि वणिग् सकुटुम्बोऽपि प्रविव्रजिषुरव्यक्तां दारिकां मित्रगृहे निक्षिप्य प्रव्रजितः, काले च मित्रभूतो मृतः, ततो दुर्भिक्षे जाते तदीयैः पुत्रैरनाद्रियमाणा सा कस्यापि दासत्वं प्राप्ता, तस्याश्च पितुः कालान्तरे तत्रागमनम् , तेन च तत् सर्वं ज्ञात्वा तन्मोचनार्थं कथाप्रसङ्गेन प्रबोधः कृतः, तथाप्यमोचने निष्क्रामता स्थापितं (यत्) द्रव्यं तद् गृहीत्वा समर्म्यम् , तस्याभावे निजकानां गवेषणया तदुत्पादनीयम् , एवमग्रेऽपि भावना कार्या] सर्वत्रापि परिणाममाश्रित्यातिचारभावना ज्ञेया ॥१२३।। इत्युक्ताः पञ्चमव्रतातिचाराः । अथ षष्ठव्रतस्य तानाह -
दिनात्तदिनभुक्तादिचतुर्भङ्ग्यादिरन्तिमे ।
सर्वेष्वप्येषु विज्ञेया, दोषा वातिक्रमादिभिः ॥१२४॥ दिने-दिवसे आत्तं-गृहीतं दिनात्तं तच्च तद्दिनभुक्तं च सन्निधिपरिभोगेन तद् दिनात्तदिनभुक्तं तदादिर्यस्यां सा चासौ चतुर्भङ्गी च -भङ्गचतुष्टयं तदादिस्तत्प्रभृतिरन्तिमे - षष्ठे व्रतेऽतिचारो भवतीति प्रक्रमाद् ज्ञेयम् । तत्र दिवागृहीतं दिवाभुक्तं पूर्वदिनगृहीतस्यापरदिने भोजनमित्यर्थः इत्याद्यो भङः । दिने गहीतं रात्रौ भक्तमिति द्वितीयः २। रात्रौ गहीतं दिने भुक्तमिति तृतीयः ३। रात्रौ गृहीतं रात्रौ च भुक्तमिति चतुर्थः ४। एते चत्वारोऽपि भङ्गास्तथाविधपरिणामयोगादतिचाराः, आदिशब्दादतिमात्राहारादिपरिग्रहः इत्युक्ताः षष्ठव्रतातिचाराः।
अथ प्रकारान्तरेण मूलगुणेषूत्तरगुणेषु च साधारणी दोषभावनामाह –'सर्वेष्वपि'इत्यादि सर्वेषु -समस्तेषु न केवलमेकादिव्रते इत्यपिशब्दार्थः । 'एषु' मूलगुणोत्तरगुणेषु ‘दोषा' मला: ‘अतिक्रमादिभिः' अतिक्रम-व्यतिक्रमाऽतिचाराऽनाचारैवेति पक्षान्तरे विज्ञेयाः, अतिक्रमादिस्वरूपं त्वेवमाधाकर्माश्रित्योक्तं व्यवहारभाष्ये
"आहाकम्मनिमंतण, पडिसुणमाणे अइक्कमो होइ।
पयभेआइ वइक्कम, गहिए तइअतरो गलिए" ॥१॥ [ व्यव.पी./गा.४३] व्याख्या -आधाकर्माङ्गीकरणाद्यावदुपयोगपरिसमाप्तिस्तावदतिक्रमः, तद्ग्रहणाय पदभेदकरणे यावद् गृहे प्रवेशनं तावद् व्यतिक्रमः, पात्रप्रसारणेप्ययमेव, आधाकर्मणि गृहीते उपलक्षणमेतत् यावद्वसतौ समानीते गुरुसमक्षमालोचिते भोजनार्थमुपस्थापिते मुखे
१. मत्त्वा-L.P.C. || २. कार्य-L.P. ॥ ३. एतरो-इति व्यवहारभाष्ये ।।
D:\new/d-3.pm53rd proof