________________
करणसप्ततिस्वरूपम् , १२भावनास्वरूपम् -श्लो० ११८॥]
[६८३ अत्र चतुर्गतिकभ्रमणादिदुःखपरम्पराभावनं योगशास्त्रान्तरश्लोकेभ्योऽवसेयम् , विस्तरभिया नात्र लिखितम् । तदन्त्यश्लोकश्चायम् -
"एवं नास्ति सुखं चतुर्गतिजुषामप्यत्र संसारिणां, दुःखं केवलमेव मानसमथो शारीरमत्यायतम् । ज्ञात्वैवं ममतानिरासविधये ध्यायन्ति शुद्धाशया;
अश्रान्तं भवभावनां भवभयच्छेदोन्मुखत्वं यदि"॥४॥[ यो.शा./आ.६१२] एकत्वभावना यथा -
"एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः, प्रचितानि भवान्तरे ॥१॥ [ यो.शा.४/६८] अन्यैस्तेनार्जितं वित्तं, भूयः संभूय भुज्यते ।
स त्वेको नरकक्रोडे, क्लिश्यते निजकर्मभिः" ॥२॥ [ यो.शा.४/६९] अस्यार्थः -तेनैकेनार्जितं महारम्भाद्यैवित्तमन्यैः स्वकीयैः संभूय-मिलित्वा भूयः - पुनः पुनर्भुज्यते -विनियोगः क्रियते, स तु अर्जक एक एव नरकोत्सङ्गे धनार्जनकालप्रचितैः कर्मभिर्बाध्यते ४। अन्यत्वभावना पुनरेवम् -
“यत्रान्यत्वं शरीरस्य, वैसदृश्याच्छरीरिणः । धनबन्धुसहायानां, तत्रान्यत्वं न दुर्वचम् ॥१॥ [ यो.शा.४/७० ] यो देहधनबन्धुभ्यो, भिन्नमात्मानमीक्षते ।
क्व शोकशङ्कुना तस्य, हन्तातङ्क प्रतन्यते ?" ॥२॥ [ यो.शा.४/७१] अशुचित्वभावना हीत्थम् - "रसा-ऽसृग्मांस-मेदो-ऽस्थि-मज्जा-शुक्रा-ऽऽन्त्र-वर्चसाम् । अशुचीनां पदं कायः, शुचित्वं तस्य तत् कुतः ? ॥१॥[ यो.शा.४/७२] नवस्त्रोतःस्त्रवद्विस्त्ररसनिस्यन्दपिच्छिले ।
देहेऽपि शौचसंकल्पो, महन्मोहविजृम्भितम्" ॥२॥ [ यो.शा.४/७३] नवभ्यो नेत्र २ श्रोत्र २ नासा २ मुख १ पायु १ उपस्थेभ्यः १, स्रोतोभ्यो निर्गमद्वारेभ्यः स्रवन् विस्रः -आमगन्धिर्यो रसस्तस्य निस्यन्दो –निर्यासस्तेन पिच्छिले -विज्जले, शेषं सुगमम् । आश्रवभावना चैवम् –
१. योगशास्त्रे प० ८४८ तः ॥ २. °न्तु-योगशास्त्रे ॥ ३. कर्म-L.P.C. । वित्तं-योगशास्त्रे ॥ ४. L.P.C. योगशास्त्रवृत्तौ च । श्रोत्र २-मु० नास्ति ।।
D:\new/d-3.pm5\3rd proof