________________
६७८]
[धर्मसंग्रहः-तृतीयोऽधिकारः समुद्देशानुज्ञाचार्यः ४, आम्नायम् –उत्सर्गापवादलक्षणमर्थं वक्ति यः स प्रवचनार्थकथनेनानुग्राहकोऽक्षनिषद्यानुज्ञायी आम्नायार्थवाचकः ५, १। आचारगोचरविषयं स्वाध्यायमाचार्यलब्धानुज्ञाः साधव उप-समीपेऽधीयन्तेऽस्मात् स उपाध्यायः २। तपो विकृष्टरूपं विद्यते यस्य स तपस्वी ३। नवतरदीक्षितः शिक्षार्हः शैक्षः ४। ग्लानो ज्वराद्याक्रान्तः साधु: ५। थेरो –स्थविरः स च श्रुत-पर्याय-वयोभेदात् त्रिविधः, श्रुतस्थविर: समवायाङ्गं यावदध्येता, पर्यायस्थविरो यस्य दीक्षितस्य विंशत्यादीनि वर्षाणि, वयःस्थविरः सप्तत्यादिवर्षजीवित: ६। समनोज्ञ एकसामाचारीसमाचरणपरः ७। सङ्घः श्रमण-श्रमणी-श्रमणोपासकश्रमणोपासिकासमुदायः ८। कुलं बहूनां गच्छानामेकजातीयानां समहश्चान्द्रादि ९। गच्छश्चैकाचार्यप्रणेयसाधुसमूहः, कुलसमुदायो गणः कौटिकादि: १०। एषां दशानामन्न-पान-वस्त्रपात्रोपाश्रय-पीठ-फलक-संस्तारकादिभिर्द्धर्मसाधनैरुपग्रहः शुश्रूषा-भेषजक्रियाकान्ताररोगोपसर्गेषु परिपालनसेवनादि वैयावृत्त्यं तथा ब्रह्म-ब्रह्मचर्य तस्य गुप्तयो नव । ताश्चेमाः -
"वसहिकहनिसिज्जिन्दिय कुटुंतर पुव्वकीलिए पणिए ।
अइमायाहारविभूसणाई नव बंभगुत्तीओ" ॥१॥[प्र.सा./५५८] ब्रह्मचारिणा न स्त्री-पशु-पण्डकसंसक्ता वसतिरासेवनीया, विस्तारो भावनाधिकारे उक्तः । स्त्रीणां केवलानामेकाकिना कथा धर्मदेशनालक्षणा वाक्यप्रबन्धरूपा न कथनीया, यदि वा स्त्रीणां सम्बन्धिनी कथा न कार्या २। निषद्या -आसनम् , कोऽर्थः?-स्त्रीभिः सहकासने नोपविशेद , उत्थितास्वपि तास मुहर्तं तत्र नोपविशेत् , तद्पभुक्तासनस्य चित्तविकारहेतुत्वात् , स्त्रीणां च पुरुषासने यामत्रयं नोपवेष्टव्यम् । यतः -
"पुरिसासणे तु इत्थी, जामतिअं जाव नो व उवविसइ ।
इत्थीइ आसणंमी, वज्जेअव्वा नरेण दो घडिआ" ॥१॥[ ] ३। इन्द्रियाणि उपलक्षणत्वादङ्गानि स्तन-जघनादीनि विस्फारितलोचनो न पश्येत् , तद्विलोकनस्य कामोदयहेतुत्वात् ४। कुड्यान्तरं यत्रान्तरस्थेऽपि कुड्यादौ दम्पत्योः सुरतादिशब्दः श्रूयते तत्त्यागः ५। पूर्वक्रीडां गृहस्थावस्थायां सम्भोगादिलक्षणां नानुस्मरेत् ६। प्रणीताहारस्य–अतिस्निग्धाहारस्य त्यागः ७। अतिमात्राहारं चाऽऽकण्ठमुदरपूरणं वर्जयेत् ८। विभूषण-स्नान-विलेपन-नखादिमार्जनादि न कुर्यात् ९। एता नवब्रह्मचर्यस्य गुप्तयो - रक्षणोपायाः।
१. तुला संबोधप्रकरणे गा०५९० ॥ २. P. I विभूषणस्नानं वि मु० C. ||
D:\new/d-3.pm5\3rd proof