________________
[ धर्मसंग्रहः - तृतीयोऽधिकारः
स्त्रीरम्याङ्गेक्षणस्वाङ्गसंस्कारपरिवर्जनात् । प्रणीतात्यशनत्यागात्, ब्रह्मचर्यं तु भावयेत्" ॥२॥ [ यो.शा.१/३१ ] स्त्रियो—देवमानुषभेदाद्विविधाः, एताश्च सचित्ताः, अचित्तास्तु प्रस्तरलेप्यचित्र - कर्मादिनिर्मिताः, षण्ढास्तृतीय वेदोदयवर्त्तिनो महामोहकर्माणः स्त्रीपुंससेवनाभिरताः, पशवस्तिर्यग्योनिजाः, तत्र गो-महिषी - वडवा - वालेयी-अजाऽविकादयः संभाव्यमानमैथुनाः, एभ्यः कृतद्वन्द्वेभ्यो मतुप् स्त्रीषण्ढपशुमती च ते वेश्मासने च, वेश्म वसति:, आसनं संस्तारकादि, कुड्यान्तरं यत्रान्तरस्थेऽपि कुड्यादौ दम्पत्योर्मोहनादिशब्दः श्रूयते, ब्रह्मचर्यभङ्गभयादेषामुज्झनं - त्याग:, इति प्रथमभावना । सरागस्य - मोहोदयवतो या स्त्रीभिः स्त्रीणां वा कथा, सरागाश्च ताः स्त्रियश्च ताभिस्तासां वा कथा तस्यास्त्यागः, रागानुबन्धिनी हि देश-जाति-कुल-नेपथ्य-भाषा - गति-विभ्रमेङ्गित- हास्य - लीला-कटाक्ष-प्रणयकलहशृङ्गाररसानुविद्धा कथा वात्येव चित्तोदधेरवश्यं विक्षोभमादधातीति द्वितीया भावना २ प्राक् –प्रव्रज्याब्रह्मचर्यात् पूर्वं गृहस्थावस्थायां यद्रतं - स्त्रीभिः सह निधुवनं तस्य स्मृतिःस्मरणं तस्या वर्जनम्, प्राग्रतस्मरणेन्धनाद्धि कामाग्निः सन्धुक्ष्यत इति तृतीया भावना ३। स्त्रीणामविवेकिजनापेक्षया यानि रम्याणि - स्पृहणीयानि अङ्गानि - मुखनयनस्तनजघनादीनि तेषामीक्षणम् –अपूर्वविस्मयरसनिर्भरतया विस्फारिताक्षस्य विलोकनम्, ईक्षणामात्रं तु रागद्वेषरहितस्यादुष्टमेव । यदाह -
६७४]
'अशक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् ।
"
रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत्" ॥१॥ [ ] इत्यादि ।
44
तथा स्वस्य–आत्मनोऽङ्गं - शरीरं तस्य संस्कारः -स्नानविलेपन धूपननखदन्तकेशसम्मार्जनादि, स्त्रीरम्याङ्गेक्षणं च स्वाङ्गसंस्कारश्च तयोः परिवर्जनात्, स्त्रीरम्याङ्गेक्षणतरलितविलोचनो हि दीपशिखायां शलभ इव विनाशमुपयाति, अशुचिशरीरसंस्कारमूढो हि तत्तदुत्कलिकामयैर्विकल्पैर्वृथाऽऽत्मानमायासयतीति चतुर्थी भावना ४। प्रणीतो - वृष्यः स्निग्धमधुरादिरसः अत्यशनम् - अप्रणीतस्यापि रुक्षभैक्ष्यस्याऽऽकण्ठमुदरपूरणम्, तयोस्त्यागो, निरन्तरवृष्यस्निग्धरसप्रीणितो हि प्रधानधातुपरिपोषेण वेदोदयादब्रह्मापि सेवते, अत्यशनस्य तु न केवलं ब्रह्मक्षतिकारित्वाद् वर्जनम्, शरीरपीडाकारित्वादपि । यदाह - 'अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भागे ।
वाउपविआरणट्ठा, छब्भायं ऊणगं कुज्जा" ॥१॥ [ प्र.सा./८६७ ]
इति पञ्चमी भावना । एवं नवब्रह्मचर्यगुप्तिसंग्रहेण ब्रह्मचर्यव्रतस्य पञ्च भावना ।
44
D:\new/d-3.pm5\3rd proof