________________
६६४]
[धर्मसंग्रहः-तृतीयोऽधिकारः "पढिआइ १ वास २ चिइ ३ वय, तिअतिअवेला ४ खमासमण सत्त ५ ।
दिसिबंधो दुविहतिहा ६, तव ७ देसण ८ मंडली सत्त ९" ॥१॥[ ] पढिए अ कहिअ अहिगअ० इत्यादिगाथाद्वयम् , एवं सुपरिक्खियगुणसीसो तिहिनक्खत्तमुहुत्तरविजोगाइ पसत्थदिवसे जिणभवणाइ पहाणखित्ते गुरुं वंदित्ता भणइ - 'इच्छकारि भगवन् ! तुम्हे अम्ह पंचमहाव्रतरात्रिभोजनविरमणषष्ठआरोवावणिअं नंदिकरावणिअंवासनिक्खेवं करेह'त्ति भणिअदेवे वंदिय वंदणं दाउंमहव्वयाइआरोवणत्थं सत्तावीसुस्सासं काउस्सग्गं दोवि करेंति, तओ सूरी दंतिदंतुन्नएहिं पिट्टोवरिकुप्परसंठिएहिं करेहिं रयहरणं ठावित्ता वामकरानामिआए मुहपुत्तिं लंबंतिं धरित्तु संमं उवओगपरो सीसं अद्धावणयकायं इक्किक्कवयं नमुक्कारपुव्वं तिण्णि वारे उच्चरावेइ।
"तत्थ पढमे भंते ! महव्वए पाणाइवायाओ वेरमणं सव्वं भंते ! पाणाइवायं पच्चक्खामि से सुहुमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणे अइवाइज्जा नेवन्नेहिं पाणे अइवायाविज्जा पाणे अइवायंते वि अन्ने न समणजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । पढमे भंते ! महव्वए उवढिओ मि सव्वाओ पाणाइवायाओ वेरमणं"।
"अहावरे दुच्चे भंते ! महव्वए मुसावायाओ वेरमणं" इत्याद्यालापकषट्कं वाच्यम् । तओ पत्ताए लग्गवेलाए "इच्चेइयाइं पंच महव्वयाई राईभोअणवेरमणछट्ठाई अत्तहियट्ठयाए उवसंपज्जित्ता णं विहरामि" एवं तिन्नि वारे भणावेइ । तओ वंदित्ता सीसो भणइ -'इच्छकारि भगवन् ! तुम्हे अम्ह पंचमहाव्रतरात्रिभोजनविरमणषष्ठ आरोपउ' इत्यादि, क्षमाश्रमणानि प्रदक्षिणाश्च प्राग्वत् ।
तओ सीसस्स आयरियउवज्झायरूवो दुविहो दिसाबंधो कीड, यथा कौटिको गणः वैरी शाखा चान्द्रं कुलम् अमुका गुरवः उपाध्यायश्च, साध्व्या अमुकी प्रवर्त्तनी चेति तृतीयः,' आचाम्लनिर्विकृतिकादि तपः कार्यते, देशनायां च वधूचतुष्ककथा वाच्या - 'उवट्ठाविओ चेव सीसो मंडलीपवेसत्थं सत्त आयंबिलाणि कारेअव्वो' । तंजहा -
"सुत्ते १ अत्थे २ भोअण ३, काले ४ आवस्सए अ५ सज्झाए ६ ।
संथारए वि ७ अ तहा, सत्तेआ मंडली हुंति" ॥१॥[प्रव./६९२] सूत्रे सूत्रविषये १ एवं अर्थे २ भोजने ३ कालग्रहे ४ आवश्यके -प्रतिक्रमणे ५
१. सत्तेआ मंडली जईणो प्रमु० ॥ २. P.L. । एवं-मु० नास्ति ।।
D:\new/d-3.pm5\3rd proof