________________
उपस्थापनाऽयोग्यस्य स्वरूपम् - श्लो० १०८॥ ]
[ ६५९
एमेव य मज्झिमिआ, अणहिज्जेते असद्दहंते अ ।
भाविअमेहाविस्स वि, करणजयट्ठाए मज्झिमिआ " ॥३॥ [पञ्च. / ६१८ ] एतां भूमिमप्राप्तस्योपस्थापने प्राप्तस्य चानुपस्थापने गुरोर्महादोषः । यतः - " एअं भूमिमपत्तं, सेहं जो अंतरा उट्ठावे ।
सो आणाअणवत्थं, मिच्छत्तविराहणं पावे" ॥१॥ [पञ्च./६१९] अत्र प्राप्ताप्राप्तानां पितापुत्रादीनां कल्पभाष्योक्तोऽयं क्रमः । तथाहि – ‘“पिइपुत्तखुड्डथेरे, अपावमाणंमि खुड्डए थेरे ।
सिक्खावण पन्नवणा दिट्टंतो दंडिआईहिं ॥ १ ॥ [पञ्च./६२२ ]
थेरेण अणुण्णा, उवट्ठ णिच्छे व ठंति पंचाहं ।
तिपणमणिच्छे तुवरिं, वत्थुसहावेण जाहीअं" ॥२॥ [पञ्च./६२३ ] अथ वृद्धव्याख्या ' दो पितापुत्तातो जुगवं उवट्ठावंति, अह 'खुड्ड 'त्ति खुड्डे सुतादीहिं अपत्ते 'थेरे'त्ति थेरे सुत्तादीहिं पत्ते थेरस्स उवट्ठावणा 'खुड्डग 'त्ति जड़ खुड्डगे सुत्तादीहिं पत्ते थेरे पुण अपावमाणंमि तो जाव सुज्झतो उवट्टावणादिणो एइ ताव पयत्तेण सिक्खविज्जइ, जइ पत्तं जुगवं उवठाविज्जंति, अह तदावि न पत्तो थेरो ता इमा विही –थेरेण अणुन्नाए खुड्डुं उवट्ठाविंति दंडिअदिट्टंतेणं, आदिसद्दाओ अमच्चादी, जहा एगो राया रज्जपरिब्भट्ठो सपुत्तो अन्नरायाणं ओलग्गिउमाढत्तो, सो राया पुत्तस्स संतुट्ठो, तं से पुत्ते रज्जे ठवेडं इच्छइ, किं सो पिता नाणुजाणइ ?, एवं तव इ महव्वयरज्जं पावेति किं नानुमन्नसि ?, एवं पन्नविओ जइ नेच्छइ ताहे ठंति पंचा, पुणो विपन्नविज्जइ, अणिच्छे पुणो वि ठाइ पंचाहं, पुणो वि ठंति पंचाहं, एवं तिपणकालेण जइ पत्तो जुगवं उवठावणा, अओ परं थेरे अणिच्छे वि खुड्डो उवट्ठविज्जइ, अहवा वत्थुसहावेणं 'जाऽहीयं 'ति माणी अहं पुत्तस्स पणामं करेमि ?, ताहे तिण्ह पंचाहाणं परओ वि संठाविज्जइ, जाव अहीअंति" । [ ]
अत्राह परः – नन्वेवं अप्रज्ञापनीयत्वेनास्य समभावलक्षणसामायिकरूपप्रथम
१. खुड्डग थेरे अपावमाणम्मि - इति पञ्चवस्तुके ॥ २. मणिच्छिऽवुवरिं - इति पञ्चस्तु ॥ ३. ‘दो पित-पुत्ता पव्वइआ जइ ते दोऽवि जुगवं पत्ता तो उवट्ठाविज्जंति' इति पञ्चवस्तुकवृत्तौ प० १०० ॥ ४. 'उवट्ठावेंति अह नेच्छइ थेरो ताहे पण्णविज्जइ' इति पञ्चवस्तुकवृत्तौ ॥ ५. 'अहं पुत्तस्स ओमयरो कज्जामित्ति उण्णिक्खिमिज्जा गुरुस्स खुड्डस्स वा पओसं गच्छिज्जा ताहे'....इति पञ्चवस्तुकवृत्तौ ॥ ६. समताभाव' L.P. II
D:\new/d-3.pm5\3rd proof