________________
६४०]
[धर्मसंग्रहः-तृतीयोऽधिकारः ___'वेहासि'त्ति आकाशे, क्षुल्लिकाभावे तु विस्तीर्णायां वसतौ स्थातव्यम् , तत्र चायं विशेषः -पुष्पप्रकरसदृशैः स्वपद्भिः सर्वा भूमिर्व्याप्यते, तत्रावलगकाद्यागमने तु एकदेशे उपकरणानि संहृत्य स्थेयम् , अन्तरकाले च सति सम्भवे कटादिर्दीयते, तथा रात्रौ समुदायेन सौत्रपौरुषीकरणं कर्त्तव्यं, मा कश्चित् पदं वाक्यं वाऽऽकर्ण्य हसतु , आसज्जशब्दो नैषेधिकी भूमिप्रमार्जनं हस्ते पुरस्तात् परामर्शनं च न कार्यं काशनं च कर्त्तव्यम् । यतः -
"पिंडेण सुत्तकरणं, आसज्ज निसीहिअं च न करेंति ।
कासणमपज्जणयं, न य हत्थो जयण वेरत्तिं" ॥१॥[ओ.नि./२३५ ] इति 'जयण वेत्ति'ति यतनया वैरात्रिकं कालं कुर्वन्तीत्यर्थः, इति संस्तारकविधिः । ईदृशे च संस्तारके -सीसा गुरुसगासे गंतूण भणंति - ___ "इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहिआए मत्थएण वंदामि, खमासमणा ! बहुपडिपुन्ना पोरिसी अणुजाणह राइअसंथारयं' ताहे पढमं काइआभूमि वच्चंति, ताहे जत्थ संथारंगभूमी तत्थ वच्चंति, ताहे उवहिमि उवओगं करिता पमज्जंता उवहीए दोरयओ छोडेंति, ताहे संथारगपट्टगं उत्तरपट्टयं च पडिलेहित्ता दो वि एगत्थ लाएत्ता रुंमि ठवेंति, ताहे संथारभूमि पडिलेहेति, ताहे संथारयं अत्थरंति सउत्तरपट्टे, तत्थ य लग्गो मुहपोत्तिआए उवरिल्लं कायं पमज्जइ, हिट्ठिल्लं रयहरणेणं, कप्पे अ वामे पासे ठवेति, पुणो संथारं चढंतो भणइ जिट्ठज्जाईणं पुरओ चिटुंताणं अणुजाणिज्जह, पुणो सामाइअं तिन्नि वारे कड्डिऊणं सोवइ, एस ताव कमो।"[] ___संस्तारकं चारोहन् सामायिकं वारत्रयमाकृष्य अणुजाणहेत्यादि भणति, अनुजानीत संस्तारकम् , पुनश्च बाहूपधानेन वामपार्श्वेन च स्वपिति, कुर्कुटिवदाकाशे पादौ प्रसारणीयौ 'अतरंत'त्ति आकाशे पादप्रसारणाशक्तस्तु भुवं प्रमृज्य पादौ स्थापयति । 'संकोइअ' इत्यादि, यदा पुनः सङ्कोचयति पादौ तदा सन्देशमुरुसन्धि प्रमृज्य सङ्कोचयति, उद्वर्त्तयश्च कायं प्रमार्जयति, अयं स्वपतो विधिः ।
अथ कायिकार्थमुत्तिष्ठन् किं करोति? इत्याह -द्रव्यादेरुपयोगं दत्ते, इत्थमपि निद्राभिभूतः निःश्वासं रुणद्धि, तथाप्यगतनिद्र आलोकद्वारं पश्यति, ततः संस्तारके उपविष्ट एव वारत्रयमासज्ज इति पठति, ततः पादानाकुञ्चयति, ततोऽयमुत्थायावश्यिकीमासज्जं च पुन पुनः कुर्वन् प्रमार्जयंश्च द्वारं यावद् याति, बाह्यतस्तु सागारिकाणां स्तेनकादिशङ्कोत्पत्तिसम्भवान्न
१. कासण न पमज्जणया ओ०नि०म० ॥ २. तुला-ओघनियुक्तिटीका प० ८३ A ॥
D:\new/d-3.pm53rd proof