________________
६३६]
[धर्मसंग्रहः-तृतीयोऽधिकार: "इच्छामि खमासमणो ! अहमविऽपुव्वाइं कयाइं च मे किइकम्माई आयारमंतरे विणयमंतरे सेहिओ सेहाविओ संगहिओ उवग्गहिओ सारिओ वारिओ चोइओ पडिचोइओ चिअत्ता मे पडिचोअणा उवढिओ, तुब्भण्हं तवतेअसिरीए इमाओ चाउरंतसंसारकंताराओ साहट्ट नित्थरिस्सामि त्तिकट्ट सिरसा मणसा मत्थएण वंदामि"
'नित्थार पारगा होह' इति गुरुवाक्यम् ॥
इच्छामि क्षमाश्रमणा: ! अहम् अपूर्वाणि-अनागतानि कृतिकर्माणीतियोगः कर्तुमिति गम्यम् , कृतानि च मया कृतिकर्माणि भवतामिति गम्यम् , तेषु च आचारान्तरे - ज्ञानाद्याचारव्यवच्छेदे, विण० विनयव्यवच्छेदे ज्ञानादिक्रियाया अकरण इत्यर्थः, 'से०' शिक्षितः स्वयमेव गुरुभिः शिक्षां ग्राहित इत्यर्थः, सेधितो वाऽऽचारविशेषविनयविशेषेषु कुशलीकृत इत्यर्थ, शिक्षापितः सेधापितो वा उपाध्यायादिपाश्र्वात् , 'सं०' संगृहीतः शिष्यत्वेनाश्रितः, उपगृहीतो ज्ञानादिभिर्वस्त्रादिभिश्चोपष्टम्भितः, सारितो हिते प्रवत्तितः, वारितोऽहितात् , चोदितः संयमस्खलनादौ न युक्तं भवादृशामिदमिति वारितः, प्रतिचोदितः तथैव पुनः पुनः प्रेरितः 'चिअत्ता' प्रीतिविषया न त्वहङ्कारादप्रीतेति, प्रेरणा भवद्भिः क्रियमाणेति, उपलक्षणं चैतच्छिक्षादेरिति, ततश्च उपस्थितोऽहमस्मि प्रेरितार्थसम्पादने कृतोद्यम इत्यर्थः, युष्माकं तपस्तेज:श्रिया हेतुभूतया तत्प्रभावादित्यर्थः इतश्चातुरन्ताच्चतुर्गतिकात् संहृत्य कषायेन्द्रिययोगादिभिविस्तीर्णमात्मानं संक्षिप्येत्यर्थः निस्तरिष्यामि -लङ्घयिष्यामि, इतिकृत्वा इतिहेतोः, शिरसेत्यादि प्राग्वत् । गुरुः प्राह -निस्तारकाः संसारसमुद्रात् प्राणिनां प्रतिज्ञाया वा पारगाः संसारसागरतीरगामिनो भवत यूयमित्याशीर्वचनमिति ४|| पाक्षिकक्षामणावचूरिः॥ __ अथ प्रतिक्रमणकरणानन्तरकर्त्तव्यमाह –'कालग्रह' इति, कालस्य –प्रस्तावात् प्रादोषिकस्य ग्रहो -ग्रहणं प्राग्वदन्वयः, अयं च कालो व्याघातिकोऽप्युच्यते, गुरूणां श्राद्धाग्रे धर्मकथनेन संकीर्णशालायां वा वैदेशिकनिर्गमप्रवेशाभ्यां व्याघातसम्भवात् , न तत्र कालग्रहणं भवतीति भावः, तस्य कालमानमाह -'तारात्रयेक्षणे', इति आकाशे तारकत्रितयदर्शने जायमाने सतीत्यर्थः, तारात्रिकदर्शनं च तदुपलक्षितसमयस्योपलक्षणम् , तेन वर्षाकाले तददर्शनेऽपि तद्वेलायां प्रादोषिककालो गृह्यते । तदुक्तं दिनचर्यायाम् -
१. P.C. | अहम[वि]पुव्वाइं-मु० ॥ २. उवट्ठिओ सामण(ण्ण L.P.)स्स तुब्भण्हं-L.P.C.|| ३. दर्शनवचनं च-L.P. I दर्शनं च तारकत्रितयदर्शनोपलक्षित° C. मूल ।।
D:\new/d-3.pm5\3rd proof