________________
६३० ]
[ धर्मसंग्रहः - तृतीयोऽधिकारः अंगबाह्यमपि द्विधा – आवश्यकम् आवश्यकव्यतिरिक्तं च तत्र तावदल्पवक्तव्यत्वादावश्यकश्रुतोत्कीर्त्तनं नमस्कारपूर्वकमाह –
" नमो तेसिं खमासमणाणं जेहिं इमं वाइयं छव्विहमावस्सयं भगवंतं, तंजहा सामाइयं चउवीसत्थओ वंदणयं पडिक्कमणं काउस्सग्गो पच्चक्खाणं, सव्वेसिं पि एयंमि छव्विहमावस्सए भगवंते ससुत्ते सअत्थे सगंथे सणिज्जुत्तीए ससंगहणीए जे गुणा वा भावा वा अरिहंतेहिं भगवंतेहिं पण्णत्ता वा परूविया वा ते भावे सद्दहामो पत्तियामो रोमो फासेमो पालेमो अणुपालेमो, ते भावे सद्दहंतेहिं पत्तियंतेहिं रोयंतेहिं फासंतेहिं पालंतेहिं अणुपालंतेहिं अंतो पक्खस्स जं वाइयं पढियं परियट्टियं पुच्छियं अणुपेहियं अणुपालियं तं दुक्खक्खयाए कम्मक्खयाए मोक्खयाए बोहिलाभाए संसारुत्तारणाए त्तिकट्टु उवसंपज्जित्ता णं विहरामि । अंतो पक्खस्स जं न वाइयं न पढियं न परियट्टियं न पुच्छियं नाणुपेहियं नाणुपालियं संते बले संते वीरिए संते पुरिसक्कारपरक्कमे तस्स आलोएमो पडिक्कमामो निंदामो गरिहामो विउट्टेमो विसोहेमो अकरणयाए अब्भुट्टेमो अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जामो तस्स मिच्छा मि दुक्कडं " ॥
—
"नमो तेसिं खमासमणाणं जेहिं इमं वाइयं अंगबाहिरं उक्कालियं भगवंतं, तंजहा - दसवेयालियं कप्पियाकप्पियं चुल्लकप्पसुयं महाकप्पसुयं उववाइयं रायपसेणियं जीवाभिगमो पण्णवणा महापन्नवणा नंदी अणुओगदाराई देविदत्थओ तंदुलवेआलियं चंदाविज्झयं पमायप्पमायं पोरिसिमंडलं मंडलप्पवेसो गणिविज्जा विज्जाचरणविणिच्छओ झाणविभत्ती मरणविभत्ती आयविसोही संलेहणासुयं वीयरायसुयं विहारकप्पो चरणविही आउरपच्चक्खाणं महापच्चक्खाणं सव्वेसिंप एयंमि अंगबाहिरे उक्कालिए भगवंते० शेषं० " ॥
44
'नमो तेसिं खमासमणाणं जेहिं इमं वाइयं अंगबाहिरं कालियं भगवन्तं तंजहाउत्तरज्झयणाई दसाओ कप्पो ववहारो इसिभासियाई निसीहं महानिसीहं जंबूद्दीवपण्णत्ती चंदपण्णत्ती सूरपण्णत्ती दीवसगारपण्णत्ती खुड्डिया विमाणपविभत्ती महल्लिया विमाणपविभत्ती अंगचूलियाए वग्गचूलियाए विवाहचूलियाए अरुणोववाए धरणोववाए वरुणोववाए गरुलोववाए वेलंधरोववाए वेसमणोववाए देविंदोववाए उट्ठा सु समुट्ठाणसुए नागपरियावलियाणं निरयावलियाणं कप्पियाणं कप्पवर्डिसयाणं पुफियाणं पुप्फचूलियाणं वण्हियाणं वण्हीदसाणं आसीविसभावणाणं दिट्ठीविसभावणाणं
I
१. P. संशो० । विज्जाचरणविणिच्छिओ आयविसोही मरणविसोही झाणविभत्ती मरणविभत्ती संलेहणासुयं - मु० C. P. मूल । २. वीयराग मु० C. II
D:\new/d-3.pm5\ 3rd proof