________________
[ धर्मसंग्रहः - तृतीयोऽधिकारः
स्त्रीकथादिवर्जनात् समाधिः ७, न च साते - सुखे रसस्पर्शलक्षणविषयसंपाद्ये ८, श्लोके च –कीर्त्तो [न] माद्येत् ९, शब्दादिषु न सङ्गं कुर्यात् १०, दशाधिकाराभिधायकत्वाद् दशा इति बहुवचनान्तं स्त्रीलिङ्गं शास्त्रस्याभिधानमिति । ताश्चेमाः
६२८ ]
-
"कम्मविवागाण दसा १, उवासगं २ तगड ३ णुत्तरदसा य ४ । पण्हावागरणदसा ५, दसासुअक्खंधदसा य ६ ॥१॥ [ ] बंधाइ दसा चउरो १०, सेसा वक्खाणिआ न चुन्नीए । महव्वयकसायचउजुअतवेहिं दसहा समणधम्मो " ॥२॥ [ ] सुगमे । नवरं बन्धदशा ७ द्विगृद्धिदशा ८ दीर्घदशा ९ संक्षेपकदशा १० अप्रतीता श्रमणधर्मं प्रतीतम् उ० ||१०|| आशातनां सर्वां सामान्येन, अथवा 'त्रिगुणं त्रिगुणितम् एकादशाङ्कं त्रयस्त्रिंशत इत्यर्थः ।
एता:,
साम्प्रतमनुक्तस्थानातिदेशतः महाव्रतरक्षां कर्तुमाह - ' एवं' प्रागुक्तलेश्यादिस्थानवत् ‘त्रिदण्डविरतः' मनोवाक्कायभेदात् त्रिसङ्ख्यकरणानि मनः प्रभृतीनि तैः शुद्धो निर्दोषः सावद्ययोगनिवृत्तस्त्रिदण्डविरतः निरवद्ययोगप्रवृत्तस्तु त्रिकरणशुद्ध इति विशेषः। त्रिशल्यनिः शल्यः त्रिविधेन - त्रिप्रकारेण मनोवाक्कायरूपेण प्रतिक्रान्तः प्रतिनिवृत्तः, पञ्च महाव्रतानि रक्षामि ॥
अथ महाव्रतोच्चारस्तुतिमाह -
" इच्चेइअं महव्वयउच्चारणं थिरत्तं सल्लुद्धरणं धिइबलं ववसाओ साहट्टो पावनिवारणं निकायणा भावविसोही पडागाहरणं णिज्जूहणाराहणा गुणाणं संवरजोगो पसत्थजाणोवउत्तया जुत्तया य नाणे परमट्ठो उत्तमट्ठो एस (खलु ) तित्थंकरेहिं रइरागदोसमहणेहिं देसिओ पवयणस्स सारो छजीवनिकायसंजमं उवएसिउं(अं) तेलुक्कसक्कयं ठाणं अब्भुवगया णमु( णमो ) त्थु ते सिद्ध बुद्ध मुत्त नीरय निस्संग माणमूरण गुणरयणसायरमणंतमप्पमेय महइमहावीर वद्धमाण सामिस्स नमु त्थु ते अरहओ, नमो त्थु भगवओ, तिकट्टु एसा खलु महव्वयउच्चारणा कया इच्छामो सुत्तकित्तणं काउं"
-
व्याख्या –इत्येतदनन्तरोदितम्, 'महाव्रतोच्चारणं' कृतमितिशेष, अत्र च को गुणोऽथवा तत्कथम्भूतम् ? इत्याह - 'स्थिरत्वं' महाव्रतेष्वेव धर्मे वा स्थैर्यहेतुत्वान्निश्चलं भवति ‘शल्योद्धरणं' तत्कारणत्वात्, धृतेश्चित्तसमाधेर्बलमवष्टम्भः, 'व्यवसायो' दुष्कर
D:\new/d-3.pm5\3rd proof
१. P. संशो. L. । `तस्तां कर्तु मु० C. P. मूल ॥ २. L.P. संशो । 'न्तरोदितमितिशेषः - मु० C. P. मूल ॥