________________
'पाक्षिक'सूत्रं सविवरणम् - श्लो० ९८ ॥ ]
अथ महाव्रतरक्षणं यथा भवति तथाह -
4
'दंसणनाणचरित्ते, अविराहित्ता ठिओ समणधम्मे । पढमं वयमणुरक्खे, विरयामो पाणाइवायाओ ॥१॥ दंसण० । बीयं वयमणुरक्खे, विरयामो मुसावायाओ ॥२॥ दंसण० । तइयं वयमणुरक्खे, विरयामो अदिन्नादाणाओ ॥३॥ दंसण० । चउत्थं वयमणुरक्खे, विरयामो मेहुणाओ ॥ ४ ॥ दंसण० । पंचमं वयमणुरक्खे, विरयामो परिग्गहाओ ॥५॥ दंसण० छ्टुं वयमणुरक्खे, विरयामो राईभोयणाओ" ॥६॥ दर्शनज्ञानचारित्राण्यविराध्य 'उपस्थितः ' स्थिरीभूतः श्रमणधर्मे प्रथमं व्रतमनुरक्षामि, किंविशिष्टो ? - वचनव्यत्ययाद्विरतोऽस्म्यहं प्राणातिपातात् एवमन्यत्रापि भावनीयम् साम्प्रतं प्रकारान्तरेणापि महाव्रतरक्षणामभिधातुमाह
"आलयविहारसमिओ, जुत्तो गुत्तो ठिओ समणधम्मे ।
पढमं वयमणुरक्खे, विरयामो पाणाइवायाओ ॥१॥ आलय० । बीयं०, मुसावायाओ ॥२॥ आलय० । तइयं वय०, अदिन्नादाणाओ ॥३॥ आलय० । चउत्थं वय०, मेहुणाओ ॥४॥
आलय० । पंचमं वय०, परिग्गहाओ ॥५॥
आलय० । छ्टुं वयमणुरक्खे, विरयामो राइभोयणाओ ॥६॥
आलय० । तिविहेण अप्पमत्तो, रक्खामि महव्वए पंच" ॥१॥
[ ६२३
‘आलयः’ सूचकत्वादालयवर्त्ती सकलकलङ्कविकल(वसति) निषेवीत्यर्थः । एवं यथोक्तविहारेण विहरन् तथा ईर्यादिपञ्चसमितिभिः समितः, युक्तः परीषहसहनगुरुकुलवासादिसाधुगुणैः समन्वितः, गुप्तो गुप्तित्रयेण, स्थितः श्रमणधर्मे क्षान्त्यादिकेऽग्रे प्राग्वद् व्याख्येयम्, नवरं सप्तमसूत्रस्योत्तरार्द्धे विशेषो यथा – त्रिविधेन मनोवाक्कायलक्षणेनाग्रे स्पष्टम् ।
अथैकादिदशान्तहेयोपादेयत्यागग्रहणद्वारेण पुनर्महाव्रतरक्षणमाह - "सावज्जजोगमेगं, मिच्छत्तं एगमेव अन्नाणं ।
परिवज्जंतो गुत्तो, रक्खामि महव्वए पंच ॥१॥
१. L.P. | साम्प्रतं प्रकारान्तरेणापि महाव्रतरक्षणामभिधातुमाह- मु० C. नास्ति । तुला - पाक्षिकसूत्रवृत्तिः प० ३२ A ॥ २. पौनः पुन्येन - L.P. मूल ॥
D:\new/d-3.pm5\ 3rd proof