________________
६२४]
[ धर्मसंग्रहः - तृतीयोऽधिकारः
'अणवज्जजोगमेगं, सम्मत्तं एगमेव नाणं तु । उवसंपण्णो जुत्तो, रक्खामि महव्वए पंच ॥ २ ॥१॥ दो चेव रागदोसे, दोण्णि य झाणाइं अट्टरुद्दाई | परि० ॥३॥ दुविहं चरित्तधम्मं, दोणि य झाणाई धम्मसुक्काई । उ० ॥४॥ २॥ किण्हा नीला काऊ, तिण्णि य लेसाओ अप्पसत्थाओ | परि० ॥५॥
44
तेऊ पम्हा सुक्का, तिणि य लेसाओ सुप्पसत्थाओ | उव० ॥६॥
मणसा माणसच्चविऊ, वायासच्चेण करणसच्चेण ।
तिविहेणवि सच्चविऊ, रुक्खा० ॥७॥ ३॥
चत्तारि य दुहसिज्जा, चउरो सन्ना तहा कसाया य । परि० ॥८॥ चत्तारि य सुहसिज्जा, चउव्विहं संवरं समाहिं च । उव० ॥९॥ ४॥ पंचेव य कामगुणे, पंचेव य अण्हवे महादोसे | परि० ॥१०॥ पंचिदियसंवरणं, तहेव पंचविहमेव सज्झायं । उव० ॥ ११ ॥ ५ । छज्जीवणिकायवहं, छव्विहभासाउ अप्पसत्थाउ | परि० ॥ १२ ॥ छव्विहअब्भितरयं, बज्झं पि य छव्विहं तवोकम्मं । उव० ॥ १३ ॥ ६॥ सत्त य भयठाणाई, सत्तविहं चेव नाणविभंगं । परि० ॥१४॥ पिंडेसणपाणेसण, उग्गहसत्तिक्कया महज्झयणा । उव० ॥ १५ ॥ ७ अट्ठ मट्टाणा, अट्ठय कम्माई तेसि बंधं च । परि० ॥१६॥ अट्ठ य पवयणमाया, दिट्ठा अट्ठविह णिट्ठिअट्ठेहिं । उव० ॥१७॥ ८ । नव पावनिआणाई, संसारत्था य नवविहा जीवा । परि० ॥ १८ ॥ नवबंभचेरगुत्तो, दुनवविहं बंभचेरपरिसुद्धं । उव० ॥१९॥ ९॥ उवघायं च दसविहं, असंवरं तहय संकिलेसं च । परि० ॥२०॥ सच्चसमाहिट्ठाणा, दस चेव दसाओ समणधम्मं च । उव० ॥२१॥ १०॥ आसायणं च सव्वं, तिगुणं इक्कारसं विवज्जंतो | परि० ॥२२॥ एवं तिदंडविरओ, तिगरणसुद्धा तिसल्लनिस्सल्लो । तिविहेण पडिक्कंतो, रक्खामि०" ॥२३॥
व्याख्या –एकं सावद्ययोगम् एकं मिथ्यात्वम् एकम् अज्ञानं परिवर्जयन् गुप्तः–त्रिगुप्तिगुप्तः पञ्च महाव्रतानि रक्षामि । एकम् अनवद्ययोगं कुशलानुष्ठानम्, एकं सम्यक्त्वम्, एकं ज्ञानम्, तुरप्यर्थे उपसम्पन्नः सम्प्राप्तः युक्तः संयमयोगयुक्तः पञ्च महाव्रतानि रक्षामि १। द्वौ चैव राग-द्वेषौ, द्वे ध्याने आर्त्तरौद्रे च परिवर्ज्जयन् शेषं० पूर्ववत् । द्विविधं चारित्रधर्मं देश- सर्वचारित्रभेदात्, द्वे धर्म - शुक्ले ध्याने उपसम्पन्नः०
D:\new/d-3.pm5\3rd proof