________________
'पाक्षिक 'सूत्रं सविवरणम् - श्लो० ९८ ॥ ]
[ ६२१
अथापरे पञ्चमे भदन्त ! महाव्रते परिग्रहाद्विरमणम्, नैव स्वयं परिग्रहं परिगृह्णामि, नैवान्यैः परिग्रहं परिग्राहयामि, परिग्रहं परिगृह्णतोऽप्यन्यान्न समनुजानामि, द्रव्यतः सचित्ता-ऽचित्त-मिश्रेषु द्रव्येषु, आकाशादिसर्वपदार्थेषु ममत्वकरणात्, 'भावतश्चाल्पमूल्यं बहुमूल्यं वा' शेषं० ‘परिग्रहो गृहीतो वा ग्राहितो वा गृह्यमाणो वा परैः समनुज्ञातः’ शेषं० ५।
'अहावरे छट्टे भंते ! वए राईभोयणाओ वेरमणं, सव्वं भंते । राई भोयणं पच्चक्खामि, से असणं वा पाणं वा खाइमं वा साइमं वा, णेव सयं राई भुंजिज्जा णेवण्णेहिं राइं भुंजाविज्जा राई भुंजंते वि अन्ने न समणुजाणामि' शेषं० ' से राई - भोयणे० ' शेषं०, दव्वओ णं राईयभोणे असणे वा पाणे वा खाइमे वा साइमे वा, खित्तओ णं राइभोयणे समयखित्ते, कालओ णं राईभोयणे दिआ वा राओ वा, भावओ णं राईभोयणे तित्ते वा कडुए वा कसाइले वा अंबिले वा महुरे वा लवणे वाराण दोसेण वा' शेषं० ‘राईभोयणं भुत्तं वा भुंजावियं वा भुंजंतं वा परेहिं समणुन्नायं' शेषं० ‘सव्वं राईभोयणं' शेषं० ‘नेव सयं राई भुंजिज्जा नेवन्नेहिं राई भुंजाविज्जा राई भुंजंते वि अन्ने न समणुजाणिज्जा' शेषं० 'एस खलु राईभोयणस्स वेरमणे' शेषं० 'छट्टे भंते । शेषं राई भोयणाओ वेरमणं" ॥६॥
44
अथापरे षष्ठे भदन्त ! व्रते रात्रिभोजनाद्विरमणं सर्वं रात्रिगृहीतरात्रिभुक्तादिभेदभिन्नं भदन्त ! रात्रिभोजनं प्रत्याख्यामि, तद्यथा - अशनं वा पानं वा खादिमं वा, स्वादिमं वा नै स्वयं रात्रौ भुञ्जे, नैवान्यै रात्रौ भोजये, रात्रौ भुञ्जानानन्यानपि न समनुजानामि, शेषम्, तद्रात्रिभोजनं चतुर्विधं प्रज्ञप्तम्, शेषम्०, द्रव्यतः अशनं वा पानं वा खादिमं वा, स्वादिमं वा, क्षेत्रतः समयक्षेत्रे - मनुष्यलोके, तत्रैव रात्रिभावात्, कालतः रात्रौ भावतः तिक्तं वा कटुकं वा कषायं वा अम्लं वा लवणं वा मधुरं वा, शेषम्०, रात्रिभोजनं भुक्तं वा भोजितं वा भुज्यमानं वा परैः समनुज्ञातम्, शेषं० ६ ।
अथ सर्वेषां व्रतानां समकालोच्चारमाह -" इच्चेइयाइं पंच महव्वयाई राई भोयणवेरमणछट्टाइं अत्तहिअट्ठाए (ट्टयाए) उवसंपज्जित्ता णं विहरामि " इत्येतानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि आत्महितार्थम् 'उपसंपद्य' सम्यक् प्रतिपद्य विचरामि इति कृता महाव्रतोच्चारणा ।
१. L.P. । रात्रिभोजननाद्रात्रिगृहीतरात्रिभुक्तादिभेदभिन्नाद्विरमणं, सर्वं भदन्त - मु० C. I २. P.L. । इति महाव्रतोच्चारणा-मु० C. नास्ति ॥
D:\new/d-3.pm5\3rd proof