________________
६२०]
[धर्मसंग्रह:-तृतीयोऽधिकारः नर्हत्वात् तेषाम् , क्षेत्रतो ग्रामे वा नगरे वा अरण्ये वा, शेषं० । अदत्तादानं गृहीतं वा ग्राहितं वा गृह्यमाणं वा परैः समनुज्ञातम् ३। ___ "अहावरे चउत्थे भंते ! महव्वए मेहुणाओ वेरमणं, सव्वं भंते ! मेहुणं पच्चक्खामि, से दिव्वं वा माणुस्सं वा तिरिक्खजोणियं वा, णेव सयं मेहुणं सेविज्जा णेवण्णेहिं मेहुणं सेवाविज्जा, मेहुणं सेवंते वि अन्ने न समणुज्जाणामि' शेषं० से मेहुणे चउ०" शेषं० “दव्वओ णं मेहुणे रूवेसु वा रूवसहगएसु वा, खित्तओ णं मेहुणे उड्डलोए वा अहोलोए वा तिरियलोए वा" शेषं० 'नेव सयं मेहुणं सेविज्जा नेवन्नेहिं मेहुणं सेवाविज्जा मेहुणं सेवंते वि अन्ने न समणुजाणिज्जा' शेषं० "एस खलु मेहुणस्स वेरमणे" शेषं० 'चउत्थे भंते ! महव्वए उ०' शेषं० मेहुणाओ वेरमणं" ॥४॥ __ अथ अपरे चतुर्थे भदन्त ! (महाव्रते) मैथुनं प्रत्याख्यामि, 'से'त्ति, तद्यथा-दैवं वा देवदेवीसत्कम् , मानुषं वा स्त्रीपुरुषसत्कम् , तिर्यग्यौनं वा वडवाश्वादिसत्कम् , नैव स्वयं मैथुन सेवे, नैवान्यैमैथुनं सेवये, मैथुनं सेवमानानन्यान्न समनुजानामि, शेषं० । द्रव्यतो रूपेषु वा निर्जीवप्रतिमारूपेषु विभूषणविकलरूपेषु वा रूपसहगतेषु वा सजीवपुरुषाङ्गनाशरीरेषु भूषणसहितरूपेषु वा, क्षेत्रतः ऊर्ध्वलोके वा अधोलोके वा तिर्यग्लोके वा, शेषं० ४।
"अहावरे पंचमे भंते ! महव्वए परिग्गहाओ वेरमणं, सव्वं भंते ! परिग्गहं पच्चक्खामि, से अप्पं वा बहुं वा अणु वा थूलं वा चित्तमंतं वा अचित्तमंतं वा णेव सयं परिग्गहं परिगिण्हिज्जा, नेवन्नेहिं परिग्गहं परिगिहाविज्जा परिग्गहं परिगिण्हंते वि अन्ने न समणुजाणामि" शेषं० ‘से परिग्गहे च०' शेषं० 'दव्वओ णं परिग्गहे सचित्ता चित्तमीसेसु दव्वेसु , खित्तओ णं परिग्गहे सव्वलोए, कालओ णं परिग्गहे दिआ वा राओ वा भावओ णं परिग्गहे अप्पग्घे वा महग्घे वा रागेण वा दोसेण वा" शेष०, परिग्गहो गहिओ वा गाहाविओ वा धिप्पंतो वा परेहि समणुन्नाओ' शेषं०, सव्वं परिग्गहं०' शेषं० 'नेव सयं परिग्गहं परिगिण्हिज्जा नेवन्नेहिं परिग्गहं परिगिण्हाविज्जा परिग्गहं परिगिण्हंते वि अन्ने न समणुजाणामि' शेषं० ‘एस खलु परिग्गहस्स वेरमणे' शेषं० 'पंचमे भंते !' शेषं० परिग्गहाओ वेरमणं" ॥५॥
१. L.P. । तत् नैव मु० । तं नैव-C. ||
D:\new/d-3.pm5\3rd proof