________________
'पाक्षिकंसूत्रं सविवरणम् - श्लो० ९८ ॥ ]
[ ६१९
वइज्जा नेवन्नेहिं मुसं वायाविज्जा मुसं वयंते वि अन्ने न समणुजाणिज्जा, तं ज० " शेषं० “एस खलु मुसावायस्स वेरमणे...। दुच्चे भंते ! महव्वए उवट्ठिओमि सव्वाओ मुसावायाओ वेरमणं" ॥२॥
अथापरस्मिन् द्वितीये भदन्त ! महाव्रते मृषावादाद्विरमणम्, सर्वं भदन्त ! मृषावादं प्रत्याख्यामि, से इति तद्यथा - क्रोधाद्वा लोभाद्वा भयाद्वा हासाद्वा, आद्यन्तग्रहणात् मानमायाग्रहणम्, नैव स्वयं मृषां वदामि, नैवान्यैर्मृषां वादयामि, मृषां वदतोऽप्यन्यान्न समनुजानामि, शेषं पूर्ववत् ।
स च मृषावादश्चतुर्विधः प्रज्ञप्तः, स यथा - द्रव्यत: क्षेत्रतः कालतः भावतः, द्रव्यतः सर्वद्रव्येषु जीवाजीवात्मकेषु धर्माधर्मादिविपरीतप्ररूपणात्, क्षेत्रत: लोके वा चतुर्दशरज्ज्वात्मकेऽलोके वा तद्बाह्ये, शेषं०, मृषावादो भाषितो वा भाषापितो वा भाषमाणो वा परैः समनुज्ञातः एवं सकलमपि मृषावादाभिलापेन प्राग्वत् व्याख्येयम् २।
'अहावरे तच्चे भंते ! महव्वए अदिन्नादाणाओ वेरमणं, सव्वं भंते ! अदिन्नादाणं पच्चक्खामि से गामे वा नगरे वा रण्णे वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा णेव सयं अदिण्णं गिहिज्जा नेवन्नेहिं अदिण्णं गिण्हाविज्जा अदिण्णं गिण्हंते वि अन्ने न समणुज्जाणामि " शेषं०
"
" से अदिन्नादाणे चउव्विहे पण्णत्ते" शेषं०, "दव्वओ णं अदिन्नादाणे गहणधारणिज्जेसु दव्वेसु खित्तओ णं अदिन्नादाणे गामे वा नगरे वा रण्णे वा " शेषं०, ‘अदिन्नादाणं गहिअं वा गाहाविअं वा घिप्पंतं वा परेहिं समणुन्नायं" शेषं०, “सव्वं अदिन्नादाणं" शेषं०, “नेव सयं अदिण्णं गिहिज्जा नेवन्नेहिं अदिण्णं गिण्हाविज्जा अदिण्णं गिण्हंते वि अन्ने न समणुज्जाणामि ” शेषं० “एस खलु अदिन्नादाणस्स वेरमणे" शेषं० “तच्चे भंते ! महव्वए उवट्ठिओमि सव्वाओ अदिन्नादाणाओ वेरमणं" ॥३॥
44
44
अथापरे तृतीये भदन्त ! महाव्रते अदत्तादानाद्विरमणम्, सर्वं भदन्त ! अदत्तादानं प्रत्याख्यामि, तद्यथा ग्रामे वा नगरे वाऽरण्ये वा अल्पं वा बहु वा अणु वा स्थूलं वा चित्तमद्वा अचित्तमद्वा नैव स्वयं अदत्तं गृह्णामि नैवान्यैरदत्तं ग्राहयामि अदत्तं गृह्णतोऽप्यन्यान्न समनुजानामि शेषं० । तददत्तादानं चतुर्विधं प्रज्ञप्तम्, द्रव्यतो ग्रहणीयधारणीयेषु, अनेन च धर्माधर्मास्तिकायादिष्वदत्तादानप्रतिषेधमाह, ग्रहणधारणा
१. L.P. । मृषावादाभिलापेन प्राग्वत् व्याख्येयम् मु० C. नास्ति । तुला - पाक्षिकवृत्तिः प० २१A ॥
D:\new/d-3.pm5\3rd proof