________________
[ धर्मसंग्रहः - तृतीयोऽधिकारः सप्तदशप्रकारसंयमोपेतः विविधमनेकधा द्वादशविधे तपसि रतो विरतः, संयतश्चासौ विरतश्च, तथा ‘प्रतिहतं’ स्थितिह्रासतो ग्रन्थिभेदेन विनाशितम्, ‘प्रत्याख्यातं' हेत्वभावतः पुनर्वृद्ध्यभावेन निराकृतम्, ‘पापकर्म' ज्ञानावरणीयादि येन स तथा, पुनः कर्मधारयः *दिवा वा रात्रौ वा कीदृशो भिक्षुभिक्षुकी ? एकको वा पर्षद्गतो वा सुप्तो वा जाग्रद् वा, साम्प्रतं प्राणातिपातविरतिमेव स्तुवन्नाह – 'एस' त्ति लिङ्गव्यत्ययादेः * तत् खलु प्राणातिपातस्य विरमणं ‘हितं' ‘सुखं' च तत्तत्कारित्वात् 'क्षमं' तारणसमर्थम्, निःश्रेयसो मोक्षस्तद्धेतुत्वान्निःश्रेयसं तदेव नै: श्रेयसिकम्, आनुगामिकम् - अनुगमनशीलम्, पारगामिकं –पारगमकम्, कथमिदमेवम्भूतम् ? इत्याह - 'सर्वेषां ' 'प्राणानां' द्वित्रिचतुरिन्द्रियाणां 'भूतानां' तरूणां 'जीवानां' पञ्चेन्द्रियाणां 'सत्त्वानां' पृथिव्यादीनां 'अदुःखनतया' अदुःखकरणतया ‘अशोचनतया' अशोकोत्पादनेन 'अजूरणतया' जीर्णत्वाविधानेन ‘अतेपनतया' स्वेदाद्यनुत्पादनेन 'अपीडनतया' पादाद्यनवगाहनेन अपरितापनतया - परितापानुत्पादनेन ‘अनुपद्रवणतया' मारणपरिहरणेन, किञ्चेदं प्राणातिपातविरमणपदं महार्थं महागुणं महानुभावं महापुरुषानुचीर्णं परमर्षिदेशितं प्रशस्तं तत्प्राणातिपातविरमणं दुःखक्षयाय कर्मक्षयाय मोक्षाय बोधिलाभाय संसारोत्तारणाय मे भविष्यतीति गम्यते, 'इतिकृत्वा ' इतिहेतोः उपसंपद्य तत् सामस्त्येनाङ्गीकृत्य 'णं' इति वाक्यालङ्कारे 'विहरामि' मासकल्पादिना साधुविहारेण, अन्यथा व्रतप्रतिपत्तेर्वैयर्थ्यप्रसङ्गादिति । अथ व्रतप्रतिपत्तिं निगमयन्नाह - प्रथमे भदन्त ! महाव्रते' 'उपस्थितोऽस्मि' सामीप्येनावस्थितोऽस्मि, ततश्चेत आरभ्य मम सर्वस्मात् प्राणातिपाताद्विरमणम् १।
-
-
६१८]
'अहावरे दुच्चे भंते ! महव्वए मुसावायाओ वेरमणं, सव्वं भंते ! मुसावायं पच्चक्खामि, से कोहा वा लोहा वा भया वा हासा वा, नेव सयं मुसं वइज्जा नेवन्नेहिं मुसं वायाविज्जा मुसं वयंते वि अन्ने न समणुज्जाणामि, जाव० " शेषं पूर्ववत् ।
"4
""
"से मुसावाए चउव्विहे पन्नते, तं जहा दव्वओ खित्तओ कालओ भावओ, दव्वओ णं मुसावाए सव्वदव्वेसु खित्तओ णं मुसावाए लोए वा अलोए वा, कालओ णं मुसावाए दिया वा राओ वा, भावओ णं मुसावाए रागेण वा दोसेण वा, जं म० शेषं पूर्ववत् । “मुसावाओ भासिओ वा भासाविओ वा भासिज्जंतो वा परेहिं समणुन्नाओ, तं निं०" शेषं प्राग्वत् "सव्वं मुसावायं जाव० " शेषं० "नेव सयं मुसं
"
१. * * चिह्नद्वयमध्यवर्ती पाठ: - मु० C. नास्ति ।। २. L. P. । (अपरितापनयासंतापकारित्वाभावेन)- C. नास्ति ॥
D:\new/d-3.pm5\3rd proof